पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वादशः खण्डः 'भूः सुवं गृह्णा' मीति सुवं गृहीत्वा 'वर्षिष्ठ अधेिनाक' इति वेद्यधस्तात् समिधौ न्यस्य 'अहीनो निर्वपामी' ति सुवं प्रक्षाग्य 'निर्दग्ध'मिति पर्यमेिं कृत्वा 'निष्टप्त' मिति समिधोर्निदध्यात् ॥ १ बोधायनः । ‘खदिरी दर्वी तेजस्कामस्, औदुर्यलाधकामस्य, पलाशी ब्रह्मवर्चसकामस्य, अथ हैकेषां विज्ञायते निर्वतिगृहीता वै दर्वी यद्दव्य जुहुयात् निर्वतस्य यज्ञ ग्राहयेत् तस्मात् सुवेणैव होतव्य'मिति । ' पलशेन भुवेणेत्यात्रेयः. खादिरेणैवेत्यांगिरसः, ताम्रायसेनेत्याथर्वणः । काप्र्णाय सेनाभिचरन्निति सार्वत्रिकमिति । ‘वर्षिष्ठ अधिनाक इत्याह रक्षसामपहृत्यै । अष्टि तनुवं मातिथागित्याहानतिदाहाय । अग्ने हव्य'रक्षेत्याह गुप्त्यै' इति । 'निर्दग्ध'रक्षे निर्दधा अरातय इत्याह रक्षा'स्येव निर्दहति “त्रि पर्यमि करोति । यावृद्धि यज्ञः अथो रक्षसामपहत्यै' इति । समिधोरिति-वर्षिष्ठ समिधोरुपरि इत्यर्थः । 'अदितिरस्यच्छिद्रपत्रे' त्याज्यस्थालीं गृहीत्, उत्तरे ‘भूत कृतःस्थापोढं 'इत्येग:रं व्यस्य 'सगः स्थ' इति विन्यस्य 'महीना मिति पचति ।। २ ।। उत्तरे-उत्तरभागे । फलीरक्षणार्थमुत्तरे न्यासः। 'रुद्रो वा एष यदभिः। पली स्थाली । यन्मध्येऽग्नेरधिश्रयेत् । रुद्राय पनीमपिदध्यात्। प्रमायुका स्यात् । उदीचोंऽगारान्निरस्याधिश्रयति पत्रियै गोपीथाय । व्यन्तान् करोति । तथा फन्यमायुका भवति' इति श्रुनिः । महीनामिति । 'महीनां योऽस्योषधीना रसमित्याह । रूपमेवास्यैतन्महिमानं व्याचष्ट " इति । पूर्वत् पवित्रेण विरुन्पूय आज्-स्थाल्यां (स्थाल्यः पृष्ठगतं) भख 'इदं विष्णु' रिति वेदेन शोधयित्वा 'उद्भस्थोदह 'मिति बर्हिर्दग्ध्या अंगारं * अन्तरित' मित्याज्यस्य दर्शयत ॥ ३ ॥ 18