पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः ॥ वीतिहोत्र' मिति समिदग्रं घृतातं वायव्येऽौ स्थापयित्वा 'देवस्ये'ति सुवेण होम्यं द्विधा विहरति ॥ ६ ॥ समिदग्रं घृताक्तमिति । श्रुनिः-‘अस् िवा एतत् । यत्समिधः। एतद्रेतः । यदाज्यम् । यदाज्येन समिधोऽभ्यज्यादधति । अस्येव तद्रेतसि दधाति' इत । द्विधा विहरणमाघारार्थमितरदेवतार्थश्च, अथवा आधारार्थ मन्तहोमार्थञ्च । अबिम्बपूजने रुपं चतुरङ्गुलमुन्नतम्। सर्वाधिष्ठानकं देवं पद्मजं ध्यानगोचरम् ॥ सर्वाक्यवसम्पूर्ण पीतवस्त्रं चतुर्भुजम् । शुकपिञ्छाम्बरधरं विष्णु प्रणवरूपिणम् ॥ एवं यात्वा तु कृत्वा वै फर्जन्यस्य समर्चयेत् । इति श्रीमकौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरिचते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ द्वादशखण्डार्थविवरणं १३९ समाप्तम् ।