पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुदशः खण्डः गायत्र्या समिधः प्रोक्ष्य एकविंशतिाहुतिप्रमाणाः करसम्पूर्णा वा मनिधो गृहीत्वा मृलाग्राभ्यां घृत- स्पर्शयित्वाऽभ्यच्र्याक्षताज्य चरुभि: 'इमा मे अग्र ' इति मूलमभ्याग्राणि स्पशैस्पर्शमधो नीत्वो ध्र्वभागे मध्ये च सन्दधाति ॥ १ ॥ एकविंशतिसङ्खयात्वेन गृहीताः । आहुतिप्रमाणाः इत्यत्र आहुति सङ्खयाका इति केचिद्वदन्ति । तदसत् । आहुतीनां तदधिकसङ्खयात्वेन विद्यमानत्वात् श्रुििवरोधाच । एकविंशतीष्मंदारूणि भवन्ति' इत्यादिश्रुतिः । अभ्यच्र्येत्यादि । ‘त्रधा अनक्ति. त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्योऽनक्ती' ति श्रुः । 'इमा मे अप्त इष्टका धेनवस्सन्क्यिाह धेनुरेवैनाः कुरुते । ता एनं कामदुवा अमुत्रामुष्मिन् लोक उपतिष्ठन्ते' इति मन्तः । अत्रेष्टकाशब्दो यौगिक । 'प्रकरणानुक्रान्तो योगो रूढिमपहरति । इति न्यायात् । दैवेन तं थेन दक्षिणस्या-द्भिः प्रागन्तं 'अदितेऽनुमन्यस्वेति, पश्चिमस्यापृत्तगन्तं 'अनुमतेऽनुमन्य' स्वेति, उत्तरस्यां प्रागन्तं 'सरस्तेऽनुभन्य' स्वेति 'देवसवितुः प्रसुदेति । पूर्वस्यामुदगन्तमाग्ने याद्यन्तं सर्वतश्च प्रदक्षिणं परिविशति । २ ॥ दैवेनेति । स्वाभिमुखीकरणार्य परिषेचन्मुच्यते । 'वष्टिशते। त्यभिमन्त्र्य 'अयं त इध्म' इतीमानसङ्कुलान् शरोऽङ्गारेऽग्नैौ जुहुयात् ॥ ३ ॥ श्रुतिः । ‘बदनिमुद्धरति! इत्यरभ्य 'शरोऽङ्गारा अध्यूहन्ते । ब्रह्म निः । सिन् बस् तवधेि जुइति । ब्रह्मन्नेवास्यानिहोतं हुतं