पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बानस न् ननु वषट्कारस्तु श्रौते, मातें तावत् स्वाहा शब्द एव । वषट् काराभावात् । पृथक् फलमिति () चेत् । सत्यम् । स्वाहाशब्दस्य वषट्कार पर्यायवाचकत्वं श्रूयते । षड़िशब्राह्मणे । 'स्वाहा वै कुतस्सम्भूता कस्य दुहिता केन प्रकृता किंगोत्रा कत्यक्षरा कतिपादा कतिमात्रा कतिवर्णा कत्युच्छुसा किश्चास्याः शरीरं कान्यङ्गानि कानि लोमनि कति शिरांसि कति वा चक्षुषि किमास्यं किंप्रावृता की बाहू कैौ पादौ कचाधिष्ठिता किमधिष्ठाना कथञ्चन स्वाहा प्रतिगृह्णाति । ब्रूहि स्वाहाया रूपञ्च । स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहिता ब्रह्मप्रकृता लातव्यसगोत्रा त्रीप्यक्षराणि एकं पादं त्रयोऽस्यै वर्णाः शुक्लं पद्म सुवर्णमिति चत्वारोऽस्यै वेदाः शरीरं पडङ्गान्यङ्गानि ओषधिवनस्पतयो लोमानि द्वे चास्याश्शिरसी एकं शिरोऽमावास्या द्वितीयं पौर्णमासी चक्षुः चन्द्रादित्यावाज्यभागै हुतं दक्षिण प्रावृतं बृहद्रथन्तरमृग्यजुस्सामगतिः सा स्वाहा सा स्वधा सा वषट् कार, सैषा देवेषु वषट्कारभूत प्रयुज्यते पितृयज्ञेषु स्वधाभूता शकटमुखं पृथिवी मन्तरिक्षेण विपर्येति । तस्याग्निर्दैवतं ब्रह्मणो रूपं यत्कामास्ते जुहुमस्तन्नो अस्तु क्यस्याम पतयो रयीणा'स्वाहेति । तस्यानुकृतिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति । इति । किञ्च स्वाहाकारस्योत्पत्त्यादिकमग्निहोत्राहुर्ति प्रस्तुत्य यजुषि श्रूयते । ‘जुहवानीमाहौषमिति तद्विचिक्त्सिायै जन्मे' त्यारभ्य ‘तं वागभ्यक्दज्जुहुधीति । सोऽब्रवीत् । कस्त्वमसीति । स्वै वते वागित्यब्रवीत्। सोऽजुहोत्स्वाहेति । तत्स्वाहाकारस्य जन्म । य एव स्वाहाकारस्य जन्म वेद । करोति स्वाहाकारेण वीर्य ' मिति । नमस्वाहास्वधावषट्काराणां प्रयोगेण यथाँ शक्ति कृतमपि() भयराहित्यं कर्मणामवगमयते! शान्तिपर्वणि- 'ओमिति ब्रह्मणो योर्निमस्वाहा स्वधा वषट् । यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि । न तस्य त्रिषु लोकेषु परलोके भयं विदुः । इति वेदा वदन्तीहं वृद्धाश्च परमर्षयः' । इति । कथमिदमुपपद्यत इति चेत् । छन्दसां वीर्यरूपत्वादुपपद्यते । यजुषि । ‘एतद्वै छन्दसां वीर्यमाआक्यास्तु श्रौषट् यज येयजामहे वषट्कार 'इति ।