पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्री श्रीनिवासमखित-तात्पर्मचिन्तामणिसहितम् [प्रथम प्रश्न ननु-सर्वमत्रेष्वपि स्वाहान्तत्वेन किमर्थ क्रियते नमोऽन्तत्वेन किं वा न स्यादिति चेत्। सत्यम् । 'हव्यं कव्यञ्च यत्किञ्चिद्विजा मन्त्रपुरस्परम्। होप्यन्यन्नौ सदा देवि स्वाहेत्युक्ता समुद्यतम् । अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः । एवमग्निस्त्वया सार्ध त्वया पश्यति शोभने ? ॥ इति आरण्यपर्वणि सप्तर्षिपत्रीसम्भोगालाभात् वनगतस्याग्नेररुन्धनीव्यतिरिक्तानां रूपेण सकामायाः स्वाहादेयास्सम्भोगादिकं स्वस्वभत्री तासां त्यागं स्कन्दवरेण तासां पट्कृतिकात्वमनन्तरं मानृणां वरप्रदानमपि प्रतिपाद्य अग्निना पह वस्तव्यमिति प्रार्थयमानाया (स्वाहायाः) एवमेव वरो दत्तः । अग्निना सहवास सिद्विारा कर्तुरप्यभीष्टसिद्धिम्मसम्भवतीत्यभिप्रायेण स्वाहान्तत्वेन प्रयुक्तम् । अत्रोद्देशत्यागं केचिद्वदन्ति । केचित्त मान्त्रवर्णिकदेवेभ्यः स्वाहान्तं हूयते हविः । स एवाद्दश इत्युक्तः त्यागश्ध हवषः मृतः' । इन । श्रोते च यजमानम्यैव ममस्तकौ श्रूयमाणाः कामाः ब्रह्मचर्य द्रव्योपस्थान कर्मकरणाः मन्त्राः प्रत्यगाशिपश्धनि 'अग्नेरहं देक्यज्यये । त्यादि मीमांसाकमतानु सारेण (उद्देशत्याग) कुर्वन्ति । करणे अभ्युदयः । अकरणे न दोषः । अनुक्तत्वात् । 'युक्तो बहे 'नि पश्चिमादि सौम्यान्तं 'या तिर'श्रीति सौम्या दीन्द्रान्नं 'स"॥धन्यै देव्यै स्वाहेतीन्द्रावियाम्यान्तं प्रसाधन्यै देव्यै स्वा' हेति याम्यादि वारुणान्तं स्रावयन् हुत्वा मध्यं आस्यमिति बुद्द्वा तत्र व्याहृतार्जुहोनि ।। ३ ।। तदग्रिमुखमिति ब्रह्मवादिनो वदन्ति ।। ४ ।। अग्नर्मुखं दर्शयति-युक्तो वहेत्यादिना 'मध्यमास्यं बुद्धेत्युक्तत्वात्। बुद्धिसैौकर्यार्थे वा 'व्याहृतीर्जुहोती' नि 'चतस्रश्चतस्रो व्याहृतयः । ता