पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः खण्डः] श्रीवैखानस्रगृह्यसूत्रम् यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ? इति ‘व्याहृतीनां प्रयोगे यथाकृतं यथावद्भवतीत्याचार्या बुवते' इति योधायनः । 'सत्येने । त्यभिमृश्य आज्येन जुहोति ।। ५ ।। श्रुनिः । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवींप्यभिघारयति । अथ केनाज्यमिति । सत्येनेति ब्रूयात्। चक्षुर्वे सत्यम् । सत्येनैवैनदर्भि घारयति' इति । आज्यस्यायातयामत्वञ्च श्रूयते । 'ब्रह्मवादिनो वदन्ति कला त्सत्याद्यातयामान्यन्यानि हवी'व्ययातमयाममाज्यमिति-प्राजापत्यमिति ब्रूयादया तयामो हेि देवानां प्रजापति । रिति । अये स्वाहा सोमाय स्वाहा अग्रीषोमाभ्या'खाहा प्रजापतये स्वाहा ब्रह्मणे खाहेन्द्राय स्वाहा वसुभ्यस्खाहा मरुद्भयस्वाहा रुद्रेभ्यः स्वाहा विष्णवे स्वाहा वृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वहा आदित्येभ्यस्वाहाऽश्विभ्या'स्वाहा पूष्णे स्वाहा कक्षाय स्वाहा कक्षदैवतसोमाय स्वाहौपासनयज्ञाय स्वाहा यज्ञदैवतविश्वेभ्यो देवेभ्य स्वाहा सर्वदेवेभ्यस्खाहेत्यन्तं हुत्वा दव्याऽभिर्धार्य चरु'सावित्र्या गृहीत्वा जुह्वा व्याहृतीर्जुहोनि ।। ६ ।। निरुप्ताज्येन अग्नये स्वाहेत्यारभ्य सर्वेभ्यो देवेभ्य इत्यन्तेन पूर्वोक्त देवताभ्यो होमः । व्याहृतीरित्यादि-ऋब्राह्मणे –“सर्वाप्तिर्वा एषा यदेता व्याहृतयः, सर्वेण हास्य परस्मै कृतं भवति ।इति । यजुषि–‘दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्या' इति । पकहोमान्तमेवाघारविधानम् । 'अतो देवा'-'इदं विष्णु' रित्याज्यं समृद्धथै जुहुयात् ॥७॥ ऋग्ब्राह्मणे। ‘विष्णुवै देवानां द्वारपः स एवास्मा एतं द्वारं िववृणो'तीति । पैतृके वैश्वदेवयज्ञाय स्वाहा यज्ञदैवतविश्धेभ्यो देवेभ्यस्खाहे त्यन्तं हुत्वा पाकं जुहुयात् ।। ८ ।। पैतृके औपासनयज्ञस्थाने वैश्वदेवयज्ञायेति । शेषं पूर्ववत् । पकहोमे श्रुतिः। यजुषि। ‘यो िवदधस्सनैर्वतो योऽशृतस्सरौद्रो यश्शृतस्स स देव'इति। १४९