पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ धौ श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने सभ्याब्जकुण्डाधोवेदिदेवः सोमो दलेषु वै । वसवः पञ्चभूताधिदेवत्यं करकं स्मृतम् ॥ लेखास्कन्दाधिदेवत्याः खननं पितृदैवतम् । हव्यवाडिन्धनाधीशो विहारो वायुदैवतम् ॥ कूर्वाग्रन्थिमूलेषु ब्रह्मविष्ण्वीश्वराः क्रमात् । चत्वारो विष्णुदेवत्याः परिस्तरणकूर्चकाः ॥ परिधीनामुत्तरान्तं प्राविना पश्धिमादिकम् । गन्धवेन्द्रजलेशेशा ऋषयस्सप्त बर्हिषि ॥ तथोर्धर्वसमिधोर्देवैः प्रजापतिरिति स्मृतः । सुक्स्सोमाधिदेक्यो जुहादिषु दिवाकरः । ब्रह्मसोमौ तु सम्प्रोक्तौ तथा प्रणिधिपात्रयः । आज्यस्याम्निश्वरोरीशस्सर्वे देवास्तथा क्रमात् ।। तोयस्य क्रुणो देवः अज्ञातानां पितामहः । समिधामेकविंशानां देवास्सर्व इति स्मृताः ॥ पलाशबिल्वन्यग्रोथाः शमी चोदुम्बरः क्रमात् । अश्वत्थः खदिरचैव समिधः सप्त कीर्तिताः । अग्निश्श्रीर्यमवायू च सोमाकै पद्मजोऽधिपाः । बुद्धा तु दैवतं मन्त्री तत्कर्माणि कारयेत्। यदि स्यादन्यथा नाशं कर्म कर्ता च नश्यति ॥ अतो दोषनिर्हरणार्थ तत्तदधिपान् स्मृत्वा पश्चात् तत्तत्कार्म समारभेत । इति श्रीमत्कौशिकवंश्येन ोविन्दाचार्यसूनुना वेदान्ताचार्यक्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ पञ्चदशखण्डार्थविवरणं समाप्तम् ।