पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टादशः खण्डः 'ऋतापाङ्ऋतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊजों नामेति 'संहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नामेति, सुषुम्नस्सूर्यरश्मिश्चन्द्रमा गन्धर्वतस्य नक्षत्राण्यप्सरसोबेकुरयो नामेति 'भुज्युः सुपणों यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्तवा नामेति 'प्रजापतिर्विश्वकर्मा मनोगन्धर्वस्तस्यक्समान्यप्सरसो पहृयो नामेति 'इपिरो विश्वव्यचा वातो गन्धर्वस्तस्यापेोऽप्सरसो मुदा नामेति, 'भुवनस्य पत इनि 'परमेष्यधिपतिमृत्युर्गन्धर्वतस्य विश्वमप्सरसो भुवो नामेनि, 'सुक्षितिस्सुभृतिर्भद्रकृत्सुवर्वान् पर्जन्यो गन्धर्वस्तस्य विद्युतोऽमरसो रुचो नामेति, दूरे हेतिरमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नामेति. चारुः कृपणकाशी कामो गन्धर्वः तस्या धयोप्सरसः शोचयन्ती नम इति 'सनो भुवनस्य पत’ इति ऋता पाडतादयः 'भुवनस्य ” “सनो” इति वयित्वा प्रत्येकं ताभ्योऽ न्ता राष्ट्रभृतो द्वादशेति ॥ १ ॥ ऋनापाड़नधामेत्यादि। प्रत्येकं ताभ्योऽन्ता राष्ट्रभृतो द्वादशेत्युक्तत्वात् द्वादशैवेति वदन्ति । तदसत् । ऋताड़तधामेत्यारभ्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति नाभ्यस्वाहेत्युत्तरा' मिति बोधायनवचनात् लिङ्गभेदेन विद्यमानत्वात मन्त्रेषु पिठत्वात् तस्मै स्वाहा ताभ्यस्वाहेति श्रुतौ श्रूयमाणत्वाच आहुद्वियं प्रनिमन्त्रं कर्तव्यमेव । बभूव पैतृकयच्छान्ते व्याहृतिः ॥ २ ॥ प्राजापत्यादि मूलहोमः ॥ ३ ॥ प्रजापतिर्जयानिति मन्त्रे बभूवन्ते व्याहृतिः । प्राजापत्यादिमूलहोमः । 'देवा सुरास्संयत्ता आसन्स इन्द्रः प्रजापतिमुपाधावत्तस्मा एतान् जयान्