पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने ‘सूर्यस्य धीमहि चक्षुझे पाहेि स्वाहा आश्वत्थं 'सोमस्य धीमहि वित् मे पाहि स्वाहा औदम्बरं ‘वायोध५हि प्राणान्मे पाहि इति शमीं ब्रह्मणो धीमहि बुद्धि मे पाहि स्वाहा खादिरमिति स्प्तसमिधः ।। ६ ।। तेजोवृद्धयथै बिल्वहोमः । श्रुतिः । 'बिल्वं ज्योतिरिति वा आच क्षते । ज्योतिस्वेषु भवति । श्रेष्ठः स्वानां भवति इति । ब्रह्मवर्चस्वी भवति पलाशहोमेन । 'तेजो वै ब्रह्मवर्चसं पलाश' इति श्रुतिः । नैयग्रोधमिति। 'क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः । क्षत्रं राजन्यो नितत इव हीह क्षत्रियो राष्ट्र वमन् भवति' इति श्रुनिः । आश्वत्थमिति । 'एतद्ध वै मनुष्येषु सत्यं निहितं यचक्षुरितियदश्वत्थः साम्राज्यं वा एतद्वनस्पतीना'मिति श्रुतिः । औदु म्बरमिति । 'अथ यदैौ दुम्बरणि ऊजों वा एोन्नाद्याद्वनस्पतिरजायत । इति श्रुतिः । शममिति । 'शमीशान्या' इति श्रुतिः । 'शमी शमयते पापं शमी शत्रु विनाशिनी । ति स्मृतिश्च । खादिरमिति । गायत्रीरसत्वात् खादिरमिति । सप्त ते अग्ने- ‘ऋतुधान' इति पूर्णाहुती ।। ७ ।। 'पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णाहुति' रिति । अग्र्भुिक्त'मित्युपजुह्वामाज्यं गृहीत्वा 'अग्रिजणैमिति जुह्वां चरुमवदाय हुत्वा ‘समङ्क्तां बहिँ 'रिति स्रावयन् जुहोति ।। ८ । अमिर्मुक्तमित्युपजुह्याऽऽज्येन होमः । ‘भुज-पालनाभ्यवहारयो। रित्यमि पालितमिति भुक्तमिति वा । एवं वेद्यादीनाम् । अमिजीर्णमिति जुह्वा चरुं हुत्वा यत्किञ्चिन्न्यूनातिरिक्तदोषादिकमग्निा जीर्णे भवत्विति । अमिर्जीर्ण करोत्विति वा । ततो वामेन ठुवं गृहीत्वा दक्षिणेना पात्रं सक्गृह्याग्नेरुपरि धारयन्नाज्यशेष 'मिन्द्राय जुहोमि स्वा' हे,ि जुहुयात् ।। ९ ।। ततोऽनन्तरं। वामेन ध्रुवं गृहीत्वेति । आज्यशेषं स्थालीगतम् । समिष्टयजूंषि जुहोति यज्ञस्य समिध्चै। यद्वै यज्ञस्य कूयद्विलिटं यदत्येति यन्नात्येति