पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् विभूरसेि प्रवाहण'मित्युक्तत्वादन्निरित्यवगम्यते प्रवाहणशब्दोक्तः । अमिशब्दो वा पिरषेचनशब्दो वाऽत्राध्याहर्तव्यः । दक्षिणादिप्रणिध्योरिति । 'सर्वा स्वङ्गुष्ठमुपनिगृढाती' ति श्रुतिः । 'ग्रन्थि विरुंसयति । प्रजनयत्येव त' िदति । प्रन्थिविस्रसनार्थ वामहस्तापेक्षाया विद्यमानत्वात् बहुवचनम् ।

  • अक्षतमसीनि प्रणिधिमुत्तगं चालायित्वा तदाधावेन 'प्राच्यां

दिशि प्रतीच्यां दिश्युदीच्यां दिश्गृध्र्वायां दिश्यधो धगधरैरिति यथा दिशं परिषिच्य 'माहं प्रजामिनि गृहीत्वा दक्षिणप्रणिधौ स्वल्पमाधावं स्रावयित्वा 'स्वां योनि'मिति दक्षिणप्रणिध्यां स्थितं जलमुदकपात्रे स्राव यित्वा 'आपो हि छादिना तदभिः प्रोक्ष्य प्रणिधी विमर्जयति ॥ ५ ॥ आपोहिष्ठादिना प्रेक्ष्येत्यादि । ‘यत्पूर्णपात्रमन्तवैदि नियर्नी त्यारभ्य 'प्राच्यां दिशि देवा ऋत्विजो मार्जयन्नामित्याह एष वै दर्शपूर्ण मासयोरवभृथः' इति श्रुतिः । ‘मण्डले च जले चैव कूचैवाथार्चयन् क्रमात् । समावाह्यार्चयित्वा तु पूजनान्ते विसर्जयेत् ।। इति भृगुवचनात् प्रणिधावावाहितानां देवानामुद्धासन कर्तव्यमापनतीति चेत् सत्यम् । सर्वभूतमथा ह्यापस्सर्वदेवमया यनः । सर्वकारणभूतत्वादप्सु नोद्वासनं मतम् । । इति वचनान्नास्त्युद्धासनमत्रेत्यवगम्यते । विश्व । । आपो वा इद'सर्व ! मित्यादि श्रुत्यनुसारेण 'यान्येवैनं भूतानि व्रतमुपयन्तमनूपयन्ति तैरेव सहावभृथमचैती' ति श्रुतेश्ध अप्स्वावाहितानां प्रणिधावमावावाहितानाञ्च नोद्वासनम् । अन एवोद्वासनं नोक्तम् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ शिखण्डार्थविवरणं समाप्तम् । १६१