पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'पुनर्देवेभ्यो हव्यं वह ' इत्यग्नेर्दर्शनेन सुवं विसृज्य ‘वर्षिष्ठ गड्रेष्ठोऽग्र'मिति वर्षिष्ठसमिधैौ जुहुयात् ॥ १ ॥ विसृज्येति-इदं कर्मान्तरयोग्यतासिद्धचर्थम् । अथ एकविंशः खण्डः क नयत

  • पश्चिमतः परिधिमपन ये'त्येवं दक्षिणत उत्तरतश्च परिधीन् ॥३

श्रौते–“उतरस्याग्रे मध्यमस्यांगरेषु... इति । दक्षिणस्याग्रं उपरि । इति । श्रुतिः-“परिधीन् प्रहरति यज्ञस्य समष्टया इति ! - 'पश्चिमतो विष्णोस्सदनमसि ' इत्येवं दक्षिणत उत्तरतः प्राच्यः मिति च परिस्तरणवर्हिषः सर्वान् परिसमृह्य 'आप्यायन्ता' मिति जुहोति ॥ ४ ॥ परिसमूह्म एकीकृत्य । प्रस्तरसमानधर्मताज्ञापनार्थ 'आप्यायन्ता मित्युक्तम् । ऋग्ब्राह्मणे । ‘यजमानः प्रस्तरः’ ‘अर्वेि देवयोनिः सोऽर्देिव योन्या आहुतीयस्संभूय हिरण्यशरीर ऊध्र्व स्वर्ग लोकमेष्यती' ति । तथा आप्यन्तामाप ओषधय इत्याह आप एवौषधीराप्याययति । इति । शुद्धयन्तां पितृषदन-शुद्धयन्तां देवसदन 'मित्यविच्छिन्न मास्तीर्य नैऋत्ये दहेत् ॥ ५ ॥ अविच्छिन्नेन ब्रह्मवर्चसायेति ॥ ६ ॥ शुद्धथन्तामित्यादि। ननुबर्हिषांप्रहरणमात्रेण देक्सदनपितृसदनशुद्धि कअमुपपद्यते इति चैत्- उच्यते । देक्सदनपितृसदनशब्देन न शर्हक्दः खानमाश्रम् । किन्तु ‘यजमानः मतर'इति श्रुतेः, बर्हिषामपि स्तरसमान धर्मतामङ्गीकृत्य 'याक्ती देक्तातास्स पििद ब्राह्मणे वसन्ति । 'ब्राह्मणो वै सर्वा देवताः' 'दक्षिणे देवानामदक्षिणे ितृणा मियादिप्रमाणेभ्यः ‘शुद्धयन्तां पितृषदनं-शुद्धयन्तां देक्सदन' मित्यनेन यजमानस्य देहशुद्धिरुच्यते ॥