पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकविंशः खण्ड:] श्रीवत्वानसगृह्यसूत्रम् ननु-यदीन्द्राय जुहोमीत्यारभ्य बहिं:प्रहरणान्तं क्रियते तर्हि परि खतरणादीनां दाहादिोषसम्भवे यजमानादीनां व्रतश्रेषादिसम्भवे च 'हविर्वा तदुत्पूत' मिति श्रुतेरुत्यूताज्यशेषासम्भवात् 'नाििश्रतपकैराज्येन प्रचरेद्यातु धाना रक्षसि पिशाचा यज्ञ ग्राहयेयु' रिति बोधायनवचनात् अनुत्यूताज्येन कर्तव्यत्वासम्भवात् पूर्वपिरषेचनं विना होमान्तरस्य कर्तव्यत्योग्यताऽसम्भवात् मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुस्वरतोऽपराधात्' इति स्वरवर्णादिषु हीनादिदोष सम्भवे प्रायश्चित्तस्य परिध्यादीनां प्रहरणात्परं कर्तुमयुक्तत्वाच 'श्रुतिस्मृति विरोधे तु श्रुतिरेव बलीयसी । अविरोधे सदा कार्य मातै वैदिकक्सदा' इति लौगाक्ष्यनुसारेण श्रौतोक्तप्रकारेण कर्तुमुचितत्वात् 'पाठक्रमादर्थक्रमो बलीया ' निति न्यायाच एवमेव कर्तव्यमिति कथमिति चेत् –उच्यते –‘सभङ्क्ता? मित्यनन्तरं स्वरवर्णादिन्यूनातिरेकनिर्हरणार्थ अनाज्ञातादिकर्तव्यम्। श्रौते चोक्तम्। यदि वोपांधादिवाक्स्थानानां स्वराक्षरपदवृत्तश्रेष आगच्छेत् 'आभिगर्भि' रिति जुहुयादुपतिष्ठत वा | 'अनाज्ञाते नाज्ञातं पुरुषसंमित' इत्येताभ्यां जुहुयात्। अनास्थादिकेषु कर्मसु यत्पकत्रा मनसेति जुहुयात्' इति । चैष्णवं व्याहृतीश्च हुत्वा वर्षिष्ठा गरेष्ठ इति वर्षिष्ठसमिौ ऊध्वै यज्ञ नयतमित्यूर्वसमिधौ पश्धिमतः परिधिमपनयेत्यादिना परिधीन् पश्चिमतो विष्णोस्सदनमसि इत्यादिना बहाँषे च हुत्वा अनन्तरमिन्द्राय जुहोमीत्यादिश्वविसर्जनान्तं कृत्वाऽनन्तरं भूतिधारणादि। यद्वा । श्रौतवत्परिभ्यञ्जनानन्तरं पवित्रमसि पूर्णमसि सदसि.सर्वमसीति पवित्राक्षतौ पर्यायतो हुत्वा वर्षिष्ठसमिधौ सूक्तवाकशंयुवाकवत्परितरणबहषि परिधीन् ऊध्र्वसमिधौ च हुत्वा अनन्तरमिन्द्राय जुहोमीयारभ्य सुविसर्जनान्तं कुर्यात् भूतिस्मे' ति भस्म गृहीत्वा ललाटहृद्धाहुकंठादीन् 'आदित्य स्सोमो नम इन्यूध्र्वाग्रमालिप्य “ आपो हिष्ठा' इति प्रोक्ष्य 'ओश्व मे खर' इति ‘बालकृतं वा ? इति च अ िपूर्ववदादित्यश्चोपस्थाय पुनर्वेदि मूलमासाद्य अनि वैश्वानरक्तनोपस्थाय प्रणामं कुर्यात् इति क्रियान्ते हामः ॥ ७ ॥