पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्री श्रीनिवासमन्निकृत-तात्पर्यचिन्तामणिसहितम् आपो हिष्ठा इति । श्रुतिः । ‘यन्मार्जयते सोऽस्यावभृथः' इति । पूर्वोक्तं नैमित्तिकमवभृथम् । इदं नित्यम् । यद्वा फ्ल्यर्थम् । पक्षीरहितस्य ब्रह्मचारिणः कथमिति-चेत् 'श्रद्धा पली ' इत्यति श्रद्धा । ओश्व मे स्वरः, बाल कृतं वेनि । चेति चकारेण 'याते अग्ने' इत्यादिभिश्धामेिं पूर्ववत् 'उद्वय' मित्यादिभिरादित्यश्चोपस्थाय । वैश्वानरसूतेनोपस्थाय अत्र केचित् 'वैश्वानरो न ऊया । इत्यादि वदन्ति ! * वैश्वानराय प्रतिवेदयाम । इत्यपरे । वैश्वनरेणोपतिष्ठ । इति मन्त्रलिंगात् मन्त्रसंहितायां तथा पठितत्वाश्च 'वैश्वानरस्य रूप'मिति सूतेनैवोपस्थानं युक्तम् । 'ओश्च मे स्वर ' इति लौकिकाग्नेर्विसर्जनमिति विज्ञायते ॥ ८ ॥ एवमाचराद्यम्युपस्थानान्तमुत्कम् ! [प्रथम प्रश्ने अथ निपेकाद्यथ चातुराश्रमिणामथापो नमस्कृत्याथाचम्य कौरुक्षेत्रमशक्तो नित्यमथ पुण्याहं देवा ऋषयोऽथान्यायतनमथाधार विधानं पात्रादाधावमादाय वायव्यामुत्तराग्रं भूस्ध्रुवं दक्षिणप्रणिधौ गायया समिधः प्रोक्ष्य ध्रुवेणाज्यं स्रावयन्नथ सामान्यतः क्रियायाः इमं मे वरुण ऋताषाड्थान्ते होममन्त्रास्तत्पात्रेणाधावं पुनर्देवेभ्यो तुः । अथेति । सूत्रस्य वेदतुल्यताज्ञापनार्थ खण्डानामादिग्रहणं प्रभपरिसमाप्तिश्च कृतेति सर्वमनवद्यम् । श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना। श्रीवेंकटेशपादाब्जसपर्यासुरतात्मना। वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना। श्रुतिस्मृतिपुराणादिशास्त्रमार्गानुसारिणा। वैखानसस्य सूत्रस्य व्याख्या सम्यक् निरूपिता । इत्येकविंशः खण्ड