पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथम प्रश्ने शैौचम् । एवं दिवा । रात्रावर्धम् । आतुरे तदर्धमध्वनि यथालाभम् । रेतो विसर्गे मूत्रवत् शौचम् । रेतसन्निरित्येके । सोपवीती प्राथुखोऽन्यत्रासित्वा मृदाऽद्रिः दशकृत्वः पादौ प्रक्षाल्याचम्य दन्नुधावनं यथोक्तविधिना कृत्वा आगचम्य ततः स्रायात् । उक्तस्रानकरणे शक्तिहीनस्य गैौणवेिधयश्चोच्यन्ते अभिषेक इत्यादि । अवगाहनमभिषेकः । दिवि भवो दियः, वायुभवो वायव्यः, अभिव आग्नेयः, गुरोरनुज्ञा उपदेशः तद्भवः गुर्वनुज्ञः (?) पार्थिवविष्णुमरणाभ्यां सह सप्तधास्रानं केचिद्वदन्ति । विध्यर्थे तत्र लट् ग्राह्यः । छान्दसत्वात् सूत्राणाम् ।

  • तरति ब्रह्महत्या' मितिवत् । नदीत्यादि । नदीशब्देन देवखातादयः तटाक

शब्देन दर्घिकादयः कृपशब्देन क्षुद्रश्वभ्रघटादयो गृह्यन्ते । पूर्वम्य नद्या देरमंभवे उत्तरमपरं तटाकं कूपं वा उपतिष्ठेत – रुानार्थे गच्छेत् । जलस्थले प्वाक्रम्य । जले चैकं स्थले चैकं पादमेवं पादौ विक्षिप्याऽसीन:-उत्कुटकमुपविष्टः । पाणी आमणिबन्धं पादावाजानु दक्षिणादि क्रमेण पृथक् पृथक् प्रक्षाल्य । फेन बुट्टबुदः, अवस्राव इतस्ततश्च्युनिः, नैौ न विद्यते यस्मिन् तदफेनाविस्रावम् । न विच्छिद्यते अंगुलिक्वैिररित्यविच्छिन्नमद्रुतमशीघ्रमत्वनि यथा भवति तथा जलं गृहीत्वा, जान्वीहिः हस्तौ न विद्यते यस्य तथा अबहिर्जानुभ्सन्। हृदयं गच्छ तति हृदयंगमम् । गोकर्णमिव न्युब्जं पाणितलं कृत्वा । आचम्य अपः पीत्वा । प्रत्यंगमिति । अपश्चांगञ्च स्पृष्टा । यत्रांगं द्वन्द्वनिष्ठ नत्र सकृदेवापस्पर्शनम् । इदमाचमनमन्त्रकम् । अन्: समन्त्रमाचमनं वक्ष्यमाणः पूर्वोक्तप्रकारेण करक्षा लनं पादप्रक्षालनचाह तबंति। पुनः मन्त्रेण । आचमतीति पाठे अयमेको मन्त्राचमनप्रकारः । संप्रति मतान्तरणाचमनमाह । ऋग्वेदः प्रीणात्वित्यादिनेति । त्रिधा । द्वितिर्यगधश्तैर्मन्त्रैविधा माष्टि । मन्त्रावृत्या चक्षुर्ष श्रोत्रे नासिका पुटे भुजैौ स्पृष्टा । एवं भोजनम्याद्यन्तयोर्टिः । रुानस्वादनपाने च सकृदादौ द्विरन्ततः । दानप्रतिग्रहोमसन्ध्याबलिकर्मस्वादौ निन्ततः । वासोऽन्तर परिधानस्वापाध्याप्रसर्पणहविश्शेषभक्षणादावन्ते द्वि । अन्यत्र देवपूजादावा द्यन्तयो: मकृत् । अन्यत्र दक्षिण श्रवणे म्पृशेत् । पूर्वोक्तममन्त्रकं समन्त्रकछा चमनं नित्यमिदं नैमित्तिकमिनि केचित् । (इनि द्वितीयः खण्डः)