पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गथमः प्रश्नः] (अथ तृतीयः खण्डः)। सम्प्रत्यमन्त्रकं रुानमाह अथेति । अथ- आच मनानन्तरम् । अवगाह्य-जलं प्रविश्य । यावदमनश्शंकं यावन्नविद्यते मनसि मालि न्यापनोदस्यात् न वेति विचारो यस्मिंस्तदमनश्शंकम्, तावत् अद्भिः मृदा तुलस्यादि पवित्रस्थलहृतया मृत्तिकया च सर्वागमलिप्य गात्रशुद्धिं कृत्वा स्रात्वा तीरं गत्वा आचम्य शरीरमार्जनं केशधूननादि कृत्वा स्रानवस्त्रं विसृज्य धौत परिधाय वक्ष्य माणवत् तर्पणान्तं कृत्वा वस्त्रं-स्रानवस्र नेक्ति-निर्णेजति । प्रागग्रमुदगमं वा अञ्चलं यथा स्यात्तथा वखमास्तृणाति । शुद्धस्थले विशोषणार्थ क्षिपति । तयैव गाययैव । ततः समन्त्रकलानमुच्यते 'इदमापः प्रवहते 'ति । अभिगमनं समीपगमनन्। मन्त्रेणाभ्युक्षणं विगाहनञ्च । समन्त्रकं स्रानञ्च कृत्वा आचम्य धौतं परिधाय वक्ष्यमाणवत् तर्पणान्तं कृत्वा पूर्ववत् स्रानवखं नेक्ति ! अमन्त्रकं समन्त्रकञ्च खानं नित्यम्। ततः नैमितिकं खानमुच्यते। पवित्रंकुशादिकृतं चतुरंगुल ग्रन्थि क्लयमेकांगुलमेवं लक्षणं सौवर्णे राजतं वा अंगुलीयकं अनामिकायां निक्षिप्य । शुद्धयर्थ पुनराचमनम्। उपस्थानं ितष्ठन् तं दृष्टभिवन्दनम् । उपान्तः अंगुष्ठः । आवत्र्य-परिभ्राम्य । शिरो-मूर्धानं माष्टि । तथा समृदोदकेन स्वशरीरं हिरण्यपवमानैः प्रेक्षयति । अभिमन्त्र्य-मन्त्रेण स्पर्शनमनिमन्त्रणम् । कर्णावपि धाय - आच्छाद्य पाणिभ्याम् । अर्ध शरीरत्यार्धमधोभागं जलान्तर्गतं कृत्वा त्रिरावर्तयन्-त्रिवारं जपन् - अघमर्षणे–पापनिरसनं करोति । अनुपमृज्य वासः-स्रानवस्रनिप्पीडनमकुर्वन् । निष्पीडनं तर्पणान्ते विहितम् यदा शानं पारक्येषु तटाकादिषु, मृपिंडोद्धरणादिपूर्वकं ज्ञानं धर्मे वक्ष्यते । इदं नैमित्तिकं मृतिकास्रानम् । अतः सन्ध्योपासनं प्रातरित्यारभ्योच्यते । प्रातः-कालवाच्य व्ययम् । प्रागुदयात् ज्ञात्वा आचम्य पवित्रपाणिः धृतोध्र्वपुंडूः प्राणायामं कृत्वा 'प्रातः सन्ध्यामुपास्येआपो हिष्ठ ? त्याग्नेयेन तीथेनात्मानं प्रोक्ष्य। ' इति मंकल्प्य * विक्षिप्य-उत्सृज्य । एवं त्रिःकुर्यात् । ' असावादित्यो ब्रक्षे 'ति प्रदक्षिणमादित्यस्य करोति । सर्वत्र कर्मान्ते आचमनम् । एकवारं, ऊध्र्वं यथाकामं, अष्टावरां तथा सावित्रीं प्रशस्य, अभ्यास – आवत् जपः । मित्रस्येत्यदिभिरिति । ' उत्तमे शिखर ! इति सर्वत्र सन्ध्यासु पूर्वे जब्त्वा ‘मित्रस्ये' त्याद्युपस्थानमन्त्रजपः