पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्न कार्यः । माथुखः प्राततिष्ठन् । सन्धिषु भवा सन्ध्या – सम्यक् ध्यायन्यतेति बा सन्ध्या । तामुपासीत ! क्यमाणवत् प्रदक्षिणवशेन सन्ध्यादीन् नमस्कृत्य उपस्थानं कुर्वीत । ततो वक्ष्यमाणवत् तर्पण ब्रह्मयज्ञमादित्योपस्थानं नित्यौपासनं होमं विष्ण्वर्चनञ्च कृत्वा माध्यादिकशानादिकं धर्मे वक्ष्यमाणक्त् कृत्वा मध्याह काले पूर्ववत् प्राणानायम्य संकल्प्य आत्मानं प्रेक्ष्य 'आपः पुनन्वि' त्याचभ्य प्रोक्षणमध्यदानं प्रदक्षिणं च कृत्वा आचम्य सावित्रीं जप्त्वा यजुर्भि: तिष्ठन्नादित्य मुपस्थाय तत्तदाश्रमाईमनुष्ठान वैश्वदेवादिभोजनान्तं करोति । सायमिति कालवाच्यव्ययम् । सायंकाले प्रागस्तमयात प्राणानायम्य संकल्प्य आत्मानं प्रेक्ष्य ' अमिधे ? त्यादिना आचम्य यथा प्रातस्तथा प्रेक्ष्य अध्यैदानं प्रदक्षिणश्च कृत्व आचम्य सावित्रीं जप्त्वा प्रत्यझुख आसीनः सन्ध्यामुपास्य यथोत्तरत्र वक्ष्यति सायं होमादि शयनान्तं तथा करोति । 'उदिताक । मिति प्रात: 'पश्चिमार्क 'मिति सायम् । एवं सन्ध्ये द्वे भवतः न मध्य दिनस्य, द्विवचनात्। भन्ताभावाच । यथादिशं प्रात: इन्द्रादि सायं वरुणादि । तत्तन्मुखो भूत्वा प्रदक्षिणक्रमेणोपस्थानम् । दक्षिणाभिमुखस्सन् पित्रादीन् साफ्सत्र्यं, उपवीती ऊध्र्वमुखो ब्रह्माणं उदघुखो नारायणादीन् नमोऽन्तेन तन्नामादिना मन्त्रेणोप तिष्ठत । इति द्वितीयः पटलः । (इति तृतीयः खण्ड.) । अथ तृतीयः पटलः । (अथ चतुर्थः खण्डः) हस्तेनेति । द्वयोरुपलक्षणम् । तलतीर्थेति । पाणितले यानि तीर्थान्युक्तानि तत्क्रमेण । ब्राहेण भूपत्यादीन् दैवेन नारायणादीन् कूप्यादींश्च आषेण क्श्विामित्रादीन् पैतृकेण पित्रादींस्तर्प यित्वेति धमें वक्ष्यति । पूर्वस्यां देवेभ्यः उत्तरस्यामृषिभ्यः दक्षिणस्यां पितृभ्य स्तर्पणम् । ग्रहान् अंगारकादीन् । सप्तर्षीन् कूप्यादीनुपवीती तर्पयति | 'यावन्त । इति पैतृकेणापो दक्षिणतः स्थले विक्षिप्य आचम्य ब्रह्मयज्ञ करोति । शुद्धे देश इति । केशतुषांगरलोष्टदिवर्जिते स्थले गायत्र्या प्रोक्ष्य दर्भान् प्रागग्रानुत्तरा मन्वा आस्तीर्य ब्राह्ममासनमास्थाय ऊरुद्वयं भूमावास्थाप्य वामजंघोपरि दक्षिण पदमास्थाप्य आसीनः पत्रिपाणिः ब्रह्मांजलिं –मुकुलितहस्तं कृत्वा प्राश्रुखस्सन् ब्रह्मयज्ञेन यक्ष्ये । इति संकल्त्य सावित्री-पूर्व प्रथमं यथा तथा सावित्री