पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रश्न.] श्रीवैखानसगृह्यसूत्रम् १७५ समिधि वा आरोपितः तदा लौकिकममिादाय तस्मिन् औपासनानि ‘उपावरो हे'त्यवरोप्य यद्यकृनहोमी यजमानः तत्र हत्वा अग्मिाहरेत् । इदमौपासनानि संस्मारविषयम् । अनौपासनाग्रिकर्मणि तु लौकिकारणिं गृहीत्वा मन्त्रेण मथिवा तमग्रिमादायात्र कर्म करोति । तदसंभवे पचनमेिं वा आदायाहरेत् । अनरणिपक्षे जातवेदमन्त्रो लुप्यते । तमन् िप्रज्वाल्य गोकरीषाद्वैरिन्धनैरुद्दीप्य प्रणम्य रेग्वामध्ये हिरण्यं व्रीहीन्वा विन्यस्य तत्रामिं निधाय संस्थाप्य । अत्र पाणिना नियहोमं जुहुयात् । इन्धनैः प्रज्वाल्यामि बलवन्तं कृत्वा अभिवन्द्य करौ प्रक्षालयति । यत्रैकेन पाणिना अशक्य तत्रोभयप्राप्यर्थ उभयो करयो प्रक्षालनम् । अभिवन्द्य– अत्र 'चत्वारि श्रृंगे 'त्यन्निध्यानं परितः पुष्पाक्षताद्यर्चनञ्च विहितम् । मन्त्रेण स्पर्शनमभिमन्त्रणम् । दक्षिणवेदिं नैत्रत्याद्यन्तमिति । नैऋनिरेवादिरन्तश्च यथा तत्रैर्नत्याद्यन्तम् । दैविके नैत्रत्यादि, पैतृके नैऋत्यन्त मित्युपदेशः, एकत्राद्यन्तयेग्सम्भवात् । तथा पश्चिमवेदिं नैत्याद्यन्त तथोत्तर वेदिं बायन्याद्यन्नं तथा पूर्ववेदिश्चाग्नेयाद्यन्तं परिमृज्य संशोध्य । उक्तविधानमेव सर्वत्र दैविकपैतृकयो. भवति । ब्रह्मसोमावृत्विजौ द्वौ यजमानेन वरयित्वा । ब्रह्माणमर्दक्षिणः उदङ्मुखं उत्तरतः सोमं दक्षिणमुखे दष्वासयित्वा गन्धपुष्पाक्षतैरभ्यच्यै मन्त्राभ्यां तूष्णीं वा प्रत्येकं ब्रह्माणं सोमश्च प्रेक्ष्य । प्रोक्षयति चर्हिषः । अत्र ब्रह्मसोमयोः ऋत्विजोरभावे दक्षिणोत्तयोरग्नेः उद्दिष्ट स्थानं कूर्च फ्राग्रे निधाय प्रेक्षणादीनि प्रतिवचननिरपेक्षमेव कुर्यात् । इति पञ्चमः पटलः । इति नवमः खण्डः) अथ पष्ठः पटल: (अथ दशमः खण्डः) उक्तप्रेोक्षणप्रकारमाह पात्रा दित्यादिना । पात्रात् करकात् प्रणिध्यामाधावं गृहीत्वा वेद्यामुत्तरस्यां बर्हिषः कूचन् सपवित्रान् स्थापयित्वा तान् वर्हिषः प्रोक्ष्य सकृन्मन्त्रेण द्विस्तूणीम् । वेदिः कुंडस्य स्थडिलस्य वा पश्चिमतः परिष्कृता भूमिः । बर्हिषः सुवादीन् । झुव आदिर्थेषां संभारेमाबर्हिषां तावा, सुवादीनां पात्राणामाधारभूता ये बर्हिषः तान्वा। ध्रुवादीन् बर्हिषः ‘बर्हिसि लुग्भ्य'इति प्रोक्ष्य। बर्हिषोऽग्रं मध्यं मूलश्च प्रेक्षयति । प्रणिधिमुदृत्य। 'पोषयत्वेत्यपः प्रणिधिस्थाः । बर्हिषो ग्रन्थनं