पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्री श्रीनिवातमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्नः बन्धनं तस्मिन् किञ्चित् संम्राव्य । मूलदूर्वमिति । मूलादारभ्य ऊध्र्वमग्रान्तम् । अभिमर्शनं पाणिना । द: परिस्तीये । यावदर्थमच्छिद्र परिस्तीर्य । परिस्तरणं सर्वत्र अधोवेद्याम् । उतराग्रमित्यादि । इदं दैविके। पैतृके तु वैपरीत्येन भवति । दक्षिणपरिस्तरणस्याग्रं पश्चिमपरिस्तरणाओपरि कुर्यात् । (इतिदशमः खण्डः) (अथ एकादशः खण्डः) वायव्यामित्यादि । इदं दैविके । पैतृके तु वैपरीत्येन । दक्षिणाग्रनूध्वं करोति । पश्धिमपरिधिं स्थविष्ठमितोऽणीयांसं दक्षिण परिधिमम्यभिमुखाग्रमितोऽणीयांसमुत्तरपरिधिमभ्यभिमुखं परिदधाति । ‘सूर्य स्त्वे 'ति प्राच्यामधेोवेद्यां कूर्चेन परििषच्य सूर्यमेव परिधिं परिकल्पयति । तत्परिध्यभावात् । 'परिधीन् परिदधाति । रक्षसामपहत्यै । न पुरस्तात्परि दधाति । आदित्यो वेद्यन्' इति श्रुतेः । 'उपरिष्टाद्देवा रक्षन्तु' इति तथोत्तरान्नू र्वमग्नेरुपरिष्ठभागं परििषच्य देवै परिदधाति । 'उपरिष्टाद्देवा इति श्रुतेः । 'अधस्तान्नागा रक्षन्तु' इत्यग्नेरधोभागं परिषच्य नागैरेवाधोभागं परिदधाति । ' अधस्तान्नागा? इति श्रुतेः । यद्वा तत्तद्देवान् स्मृत्वा अग्नेरेवाभि मन्त्रणं कुर्यात् । 'सूर्यस्त्वा पुरस्तात्पात्क्त्यिाहवनीयमभिमन्त्रयेत्' इत्याप्रब क्वनात् । समिवाविति । मन्त्रावृत्या तूष्णीमुतरां वा स्थापपतेि । ऐन्द्राद्य मित्यादि । प्रागाद्यत्तरान्तं यथा स्यात्तथा अपः संस्राव्य, दक्षिणादि-दक्षिणोत्तरयो प्रागन्तं पधिमपूर्वयोरुत्तरान्तं च तथा परििषच्य, यथा आग्नेयादीशानान्तं भवति तथा पूर्ववेदिं 'तारुणासीति परिच्यि, यथा-प्रदक्षिणभाग्नेयमेवादिरन्तश्च भवति तथा आग्नेयान्तं परिषिञ्चति । प्रणिधी प्रक्षाल्य । दारव्यौ मन्त्रावृत्या प्रक्षालयति । यदि लोौ मृन्मय्यौ वा तदा मन्त्रे लुप्यते । मन्त्रलिंगात् । जलपूरणपवित्रप्रक्षेपणोत्पवनप्रणयनजलसंस्रावणेषु म्त्रावृत्तिः । तिरुत्पूय । विनिर्मन्त्रैः पूर्वान्तं पश्धिमान्तं पूर्वान्तश्च । दक्षिणे । पाणिनाममिति वचनात् उदगम्मुक्षिप्त पवित्रं दक्षिणाग्रं कृत्वोत्यूय यथापू मुदगग्रं कृत्वा निदधाति । न व्यत्यस्तहस्तेन गृहीत्वोपवनम् । तथा निदधातीति वचनात्। 'को व। इति मणीय मन्त्रावृत्या ललाटान्तं नीत्वा प्रदक्षिणममेिं प्रदक्षिणीकृत्य, वेद्यां दक्षिणस् ततः ब्रह्मणः पुरतः उत्तरस्यां सोमस्य पुरतः प्रणिधी पूर्ववदिधाति ।