पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [प्रथमः प्रश्न करोति । द्विधा निरुझमाज्य होम्यमुद्धत्य तृप्यधिद्वयेन मन्त्राभ्यां द्विधा द्विप्रकारेणाम्रौ दक्षिणोत्तरभागयोः क्रमेण दर्शयित्वाऽधिश्रयति । मन्त्रलिंगात् । इतरथा मन्त्रद्वयविधानमनर्थकम् । एकेन पर्याप्तन्वाद्दर्शनम्य । नस्मात् द्विधाऽौ अधिश्रित्याऽऽदाय पूर्वम्थाने निधाय अग्ज्यिोंद्रियेन पमिदुन पूर्व वीतिहोत्र मित्यौ निक्षिप्तेन द्विधा दक्षिणोत्तरभागयोराज्यं दहति । अनुत्तानमधेबिलं मुबं कृत्वा-उत्तानं ऊध्र्चविलं भुवं कृत्वा. अभिमन्त्रणम् । संधाय – सं-पृश्य। संवपति-जुहोति । (इति त्रयोदशः खण्डः) । ( अथ चतुर्दशः खण्डः) एकविंशतिरित्यादि । एकविंशर्वाि – आहु तयोऽस्मिन् यावत्यः प्रधानाः तावत्संस्या वा करसंपूर्ण: - मुष्टिमिना वा समिधो गृहीत्वा अक्षताज्यचरुभिरभ्यच् । अत्र मन्त्रावृत्तिर्भव ि। पैतृके त्वेतद्वैपरी त्येन भवति । अग्रमध्यमूलानीनि । आग्नेयाद्यन्नं सर्वतश्च प्रदक्षिणमिित पुनराझेयमेवादिरन्तश्च यथा स्यात् तथा सर्वनश्धमत्रो वेदीः प्रदक्षिणं परिपञ्चति। पैतृके त्वेतदेव वैपरीत्येन भवति । प्राच्यां दक्षिणान्नमप्रदक्षिणेनेट.ानाद्यन्तमिति विवेकः । संकुल:-इनस्ततोभावः अनथाविधान् । शरोऽगरे अस्रो जाज्वल्य माने अमौ । यस्यै देवतायै इत्यादि ! हविः समिदाज्यचर्वादिः । मनसा चिते । ध्यायन् निर्वपेत् – जुहुयात् । नद्देवतां चतुथ्र्या िवभक्तोदिश्य “ इदं न ममेति । वदेत् । यजमाननैवोद्देत्यागः कर्तव्यः । किमर्थ देवनास्मरणं अप्रैौ हुते कथमुद्दिष्टदेवतामाहुर्निर्गच्छतीनि शंकायामाह 'यथा ह वा' इत्यादि । तत्तद्देवताध्यानेन अऔौ प्रान्ताऽऽद्युतिः अझिना द्वारेण बहुभिः प्रकररन्तः तत् द्देवतां प्राप्तोतीति प्रदर्शितं भवति । (इति चतुर्दशः खण्डः) (अथ पञ्चदशः खण्डः) ठुवेणेत्यादि । साक्यन् रेखाकारेण सिश्छन्। द्वावाघाराहुती । चक्षुषी औज्यभागाभिधौ द्वे आहुती अग्नरुतरदक्षिणयो पार्श्वयोर्जुहोति । पूर्वार्धयोरिति केचित् । चतुष्कोणाकारेण ‘युक्तो व्हे'त्यादि चतुराहुतिभि: कल्पिते अमिस्थाने नन्मध्यप्रदेशं आस्यमिति ज्ञात्वा तत्र व्याहृतिहोमः उक्तः । तस्मात्कारणादिदं कर्म अमिमुग्वमिति वेदविदो वदन्ति । 'सत्येने'ति । अभिमृश्य - प्रदक्षिणं स्रवेणाभिमन्य। चतुरंगुलमविच्छिन्न