पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिङ्गत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने तथा –“ आमश्राद्धन्तु पूर्वाहे एकोद्दिष्टन्तु मध्यमे । पार्वणवापराहे तु प्रातर्तृद्धिनिमित्तकम् ॥ इति स्मृत्यन्तरक्चनाद्य पूर्वाद्वे एव कर्तव्यम् । युमान् ब्राह्मणान्-द्वौ विश्वदेौ चतुरः पितृन् वृणीते इति श्रौतसूखे वक्ष्यते । ब्राह्मणानिति – ‘देवो मुनिजिो राजा वैश्यः शूद्रो बिडालकः । पशुम्लेच्छश्च चण्डालो दश विप्राः प्रकीर्तिताः' । इत्युक्ताः। तल परीक्ष्य उक्तलक्षणानेव वरयेत् । अन्नेनेत्युक्तयात् हिरण्यादौ नामन्त्रणम् । अथेलामभ्युक्ष्येति । तत्र बोधायनः । मन्त्रेण च द्विराचम्य गोमयेनोफ्लेपिते । भस्मना वारिणा वापि मण्डलं कारयेत्ततः ॥ इति ननु मण्डलानीत्युक्तत्वात् वृत्ताकारेणेति चेत्-न

  • विप्रस्य पुरतः कृत्वा मण्डलं चतुरश्रकम् ।

इति वचनात् दैक्किवदित्युक्तत्वाच चतुरश्राण्येव । ब्रह्माण्डे- 'ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हताशन एव च । मण्डलान्युप्युञ्जन्ति तस्मात् कुर्वीत मण्डल' मिति ॥ अकरणे दोषमाह अत्रिः यातुधानाः पिशाचाश्ध कूराचैव तु राक्षसाः । हरन्ति रसमन्नस्य मण्डलेन विवर्जिते' । इति यवाः-तिलार्थाः आसनादिकल्पने उक्ताः । 'हस्ते यदासनं दद्यात् ब्राह्मणो ज्ञानदुर्बलः । ऋयस्ते नरकं यान्ति दाता भोक्ता तथा पिता । ॥ इति अलङ्करोति इति । अत्र विशेषः । मातृश्राद्धन्तु पूर्व स्यापितृणां तदनन्तरम् । ततो मातामहानाञ्च वृद्धिश्रद्धेषु दातृभिः' । इति ।