पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः] प्रतिसरां कुतपस्य दुकूलस्य वा त्रिवृतां पुष्पाद्यपि संभृत्यादाय जुहुयात् ।। २ ।। प्रतिसरामिति । कुनपस्य रत्नकंबलादेः दुकूलस्य सूक्ष्मतन्तोः । वा शब्दात् हस्तप्रमाणमात्रेण स्थूलान्तोः । त्रिवृताम् । पुष्पादीति गन्धपुष्प तांबूलानि नारिकेलञ्च गृह्यते । अपिना तण्डुलादिकम् । आचार्यः स्थापकैर्युक्तः पुण्याहमपि वाचत्रेत् । पृथक् पूर्वे न्यसेत्पात्रमाढवहीनतण्डुलै । निष्कत्रयसुवर्णेन कृतं प्रतिपरं न्यसेत् । हस्तप्रमाणमात्रेण कौतप तान्तवन्तु वा ' । इति संभृत्येनि । आधाय(?) उपसमाधाय । यद्वा । आघारं कृत्वा जुहुयात् वक्ष्यमाणैर्मन्त्रैः । ऋचो अग्नेनयाद्यग्देिवत्याः, :ोमोधन्,ादि संमदवत्याः, ऋग्रज ज्ञानादि ब्रह्मदेवत्ये, रुद्र भन्यमित्यादि रुद्र इत्ये, अतो दे दि विष्णु देवत्याः, अ नो विश्वादि विश्धेदं देवत्याः , यतस्वमासीदिति सप्तर्षि देवत्याः, ये भूता इत्यादि भृनदेवत्याः, व्याहृतीः, 'अग्रपे कव्यवाहनाय । 'सोमाय पितृभते ' यमाय चाङ्गिरस्पतये ' 'एत य इह पितरः' 'उशन्तस्त्या' 'सा नो दद। पत्यूचः पितृदत्यः । पृथिवीगतेभ्यः पितृभ्यः अन्तरिक्षगतेभ्यः पितामहेभ्यः दिविगतेभ्यः प्रपितामहेभ्यः स्वधा नभस्वाहे'नि पितृभ्यः पैतृकमुपवीती हुन्वा व्याहृतीस्सा-ान्पतो दयताभ्यस्ताभ्योऽष्टभ्यो जुहोति । ३ ।। पात्रेष्.ाज्यभागं वेणाभिघार्य द्विदैव शेषं पितृभ्यः प्रागन् क्षिप्त्वा तदंगुष्ठेन तचरुं स्पर्शयति ॥ ४ ॥ पात्रेष्वाउ भागमित्यादि । आज्यभागमाज्यशेपम् । बलिशेष निवृत्यर्थमिदं वचनम् । चरुः-हविः । तथा