पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्री श्रीनिवासमलित-तात्पर्वचिन्तामणिसहितम् [द्वितीय प्रश्ने मनुः– 'मुन्यलानि पयस्सोमो मांसं यथानुपस्कृतम् । अक्षाररुक्मचैव प्रकृत्या हविरुच्यते' । इति तदंगुष्टनेति । तस्य-प्रतिगृहीतुः अंगुष्ठन । -- 'यञ्च दत्तमनंगुष्ठं यथापि प्रतिगृह्यते । आचामयति यतिष्ठन् न च तेन स ऋद्धयते ॥ इति स्पर्शयतीनि । दानार्थ स्पर्श उक्तः । ‘देक्सवितुः प्रसुव'इत्यारभ्य 'पृथिवी ते पात्र'मित्यादि ‘पितृभ्यस्वधा नम इत्यन्तं कुर्यादित्यभिप्रायः । ततो नमस्कृत्य 'आसत्येन रज'सेति क्षीरेण दध्ना वा श्वेतम ब्राह्मणान् भोजयेत् ।। ५ ।। वा शब्दश्वाथेः, सूपदिव्यञ्जनपरः । यद्वा-यथालाभद्रव्येण । श्वेतमरुभमिति । कृष्णत्रीह्यादितण्डुलान्ननिषेधः । अनुत्थितेभ्यः समूह्मोच्छिष्ट शोधयित्वाऽऽचान्तांस्ताननुमान्य पुण्याहं वाचयित्वा स्वस्तिस्र, नाभिमृश्य 'स्वस्तिदा विशस्पति'रिति प्रतेिसर बध्नाति ।। ६ ।। अनूथिनेभ्य: इत्यादि । आचान्तान्-उत्थानानन्तरम् कृताचमनान् । अनुमान्येति । 'मया कृतमिदं सर्वं क्षमध्व'मिति थाचनमनुमानम् । अनुमानात् पूर्व तांबूलं दक्षिणाञ्च दद्यात् । पुण्याहमिति । पुण्याहजलेन प्रतिसरां कर्तारश्च प्रेक्ष्य । बध्नातीति । प्रतिसरां दक्षिणकरे पुरुषस्य, स्त्रीणां वामकरे । 'देक्स्य दक्षिणे हस्ते देव्योचैव तु वामतः 'इति भृग्वादिभि देवविषये उक्तत्वात् सर्वेरपि तथैवानुष्ठेयमिति भावः । 'नान्दीमुखेभ्यः पितृभ्यः स्खधा नमः । ‘नान्दीमुखेभ्यः पिता महेभ्यः स्वधा नमः’ ‘नान्दीमुखेभ्यः प्रपितामहभ्यः स्खधा नमः' इत्युक्त खधाऽस्त्विति प्रतिवदतो देवान्तं विमर्जयति ॥ ७ ॥ तेनोदमेनापरेद्युः स्रायात् ॥ ८ ॥