पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् १९५७ ऋजक्स्ते तु सर्वे स्युरत्रणास्सैग्यदर्शनः। अनुद्वेगकरा नृणां सत्वचोऽनमिदूविताः । काष्णैरौरवबातानि चर्माणि ब्रह्मचारिणः । क्सीरन्नानुपूब्र्येण शाणौमाविकानि च ॥ मौखी त्रिवृत्समा लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी । मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्बजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ इति । 'श्रों भूर्भुवस्सुवस्तत्सवितु' रिति सावित्री 'ओ भूर्भुवस्सुवस्त त्सवितुरापो ज्योतीरसः'इति प्राणायामः ‘आं भूर्भुवस्सुवस्खाहा'इति व्याहृतिः । अग्रये समिध' मिति, द्वे 'अग्रये समिधाविति, चत्वारेि अये समिधः' इति समिदाधानम्, एतानि ब्राह्मणस्य ।। ४ ।। 'ओं भूर्भुवस्तत्सवितु ' रिति सावित्री – ओं भूर्भुवस्तत्सवितुः तेजो ज्योती रसः'इति प्राणायामः-ओं भूर्भुवस्वाहा' इति व्याहृतिः

  • अग्ये समिध' मिति -द्वे 'अग्रये समिधा' विति समिदाधानम्,

इति क्षत्रियस्य ।। ५ ।। 'ओं भूस्तत्सवितुरिति सावित्री – 'ओं भृक्स्तत्सवितुः अग्-ि ज्र्योती रसः' इति प्राणायामः -'ओओं भूस्खाहा' इति व्याहृतिः-' अग्रये समिध' मिति समिदाधानम्, एतानि वैश्यस्य भवन्ति ॥ ६ ॥ सावित्रीं प्राणायामं व्याहृतिं समिदाधानश्च ब्राह्मणादीनां उचावचमु पादयति-ओं भूर्भुवस्सुव'रित्यादिना ॥ इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यवर्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणौ िद्वतीयप्रश्ने चतुर्थः खण्डः समाप्तः ।