पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० अत्रिः– बृहस्पतिः – बलिच्छः– त्यति:- भी बौनिवासणति -तात्पर्यचिन्तामधिसहितन् [द्वितीय प्रश्ने विपदि प्रथमः पादः प्रत्यरे तु चतुर्थकम् । क्वाख्ये तु तृतीयांशो वज्र्याः शेषाशुभावाः' ॥ शुभकर्मरतश्चन्द्रो बलवान् शुभवीक्षितः । विपत्प्रत्थरनैधक्षतिजन्मक्षेत्थदोषहा । वैनाशिकांशं नक्षत्रेत्वष्टाशीत्यंशकं विना । शिष्टांशाश्शुभदास्सवें जन्मनीन्दुगतांशके । जन्मकर्मक्षेपत्योस्तु मैत्रस्थे नातिदोषदः । जन्माष्टमेशयोमैत्रेऽप्यष्टमस्वशी तथा' । इति 'रिक्ताष्टम्यौ प्रतिपदौ पौर्णमासी च निन्दिताः । कृष्णेऽन्याः पञ्च तिथयो यत्रान्यातिपयश्शुभाः । सिते चतुर्दशी शस्ता कुमारे क्यसाऽधिके । कृष्णं च प्रथमा पूज्या कदाचिच्छुभगे तिथौ '। 'पाफग्रहाणां वारास्युर्न शुभाश्चन्द्रवारकः । सिते पक्षे प्रशस्तं स्यात् कृष्णे वज्र्य विधोर्दिनम् ॥ बुधबारः शुभः .क्तो बुधेऽनस्तमिते सदा । पपैस्साथै न याते च समीपे च द्वयोर्गतः । । इति 'सूर्याशे संखितश्चन्द्रः कुरुते शस्रजीविकाम् । स्वांशकस्थो निशानाथो जातिभ्रंशं करिष्यति । । 'स्वांशस्थो दोषदः कृष्णे चन्द्रस्वोचस्थिते शुभः ! ॥ इति 'भौमांशकगते चन्द्रे वटुर्भवति पातकी । मातृीनो वनं गच्छेत् शत्रुभिर्मरणं क्रजेत् ।।