पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नसगृह्यसूत्रम् 26 द्रव्यविद्यान्वितं चन्द्रः कुर्याद्गुर्वेशक स्थितः । चन्द्रश्शुकांशकगतो विद्यायुक्तं करिष्यति । मन्दांशकाश्रितश्धन्द्रः करोति निधनं तनोः' ॥ इति बसिष्ठः- 'मेषे भवति वाक्शुद्धिः वित्तविद्यान्वितो वृषे । मिथुने वेदसंदंशी कक्र्या नित्यं षडङ्गवित् । शिल्पकर्मरतसिंहे षष्ठ भवति पंडितः । तुलायान्तु वणिावृत्तिः काण्डपृष्ठस्तु वृश्चिके ॥ सर्वेस्संपूज्यते चापे शूद्रवृतिमृगे तथा । राजन्यप्रेष्यकः कुंभे मीने शास्त्रार्थपारगः' । इति बृहस्पतिः – ‘उपनीतौ रविलेमे हन्यते नृपते रुषा । चन्द्रदृष्टग्रहे लग्ने बहुरोगी भवेद्विजः । अर्कात्मजोदये देवैरभिशस्तोऽतिपातकैः । भूमिसूनृदये सद्यो मृत्युस्याच ततो वृथा ॥ बुधोदये महाप्राज्ञः समसंपदि चोच्छितः । जीवोदये तु यज्वा स्यात् दीर्धायुर्धनवान्महान् । सेितोदये महाप्राज्ञो वित्तवानायुषा गुणी । राहूदये स्याद्धीनांगो महाकुलविनाशनः । केतूदये तु कुष्टी स्यात् राशेः ग्रहवशात् फलम्' । इति राहुकेतूदयस्य कचिदपवादो दृश्यते । यथा । चौलोपनयसीमन्तविवाहादिषु कर्मसु । लमे जामित्रके चापि राहुः केतुनै दोषभाक् । विवाहेषु च देवानां प्रतिष्ठासूपनायने । छायाग्रहौ तु विज्ञेयौ राहुकेतू न दोषौ । २०१