पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१ श्री श्रीनिवासमक्षिकृत-तात्पर्धचिन्तामणितहूितम् [द्वितीय प्रश्न पपमहेक्षिते लग्ने जीवितार्थी न कारयेत् । चन्द्रश्ध पापदृष्टधेन्मूढत्वं संप्रयच्छति' ॥ इति अर्कोऽर्थक्न्धुलीपुण्ये पुत्रार्थव्ययगः कुजः । वछे सितौ रविजः क्विन्वाशार्थपुण्यगः । पुलाञ्चाव्ययौ पातो ज्यस्युरुफ्नायने' । इति वसिष्ठः– ‘विशेषाद्वैषनस्थाने ग्रहान्नेच्छति सर्वदा । आचार्यन्तु शुभा नन्ति जन्ति शिष्यं शुभेतराः' । इति दोक्पञ्चकम् । (पशार्कदोषः) ‘कूजितं हन्ति तद्वंशं स्फूर्जितं मातृनाशनम् । द्रव्यनाशं रन्ध्रदोषः समग्रं हन्ति बालकम् ॥ रुदितं पितरं हन्यात् ऋतक्न्धनकर्मणि । स्फूर्जितं चन्द्रकेन्द्रं स्यात् भौमकेन्द्रन्तु कूजितम् । शनिकेन्द्रं भवेद्रधं सममं राहुकेन्द्रकम् । रुदितं केतुकेन्द्रं स्यान्नामतः पञ्च कल्पितम् ॥ अत्रापवादः- 'अनिष्टस्थानगोऽप्यत्र प्रहः कोऽपि न दोषकृत् । शुभदृष्टिगतः प्रायः सौम्यवर्गखितो यदि । अन्यच्च– ‘विणं प्राप्तां विनाश्येते मन्दभौमौ द्वितीयगै। अन्योन्यमथवा दृष्टा द्वाद्वशस्थौ तु वन्धकौ । दिवा संसान्नवदेशाबिीजावापनसंस्क्रियाः । ऋतुमासोडुतिथ्यन्ते षडशीमुिखे तथा । विकुचादिषु विष्टयाञ्च व्यतीपातेऽधूिमतः । वेति ग्रहेणापि पीडिते मासि शून्यके । प्रहरमियुते(?) चैव पञ्चाविष्टग्रहखिते ।