पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवीये – बसिष्ठः– बृहस्पतिः-- कालकर्णीति विख्याते कलौ च बहुदोषदाः । महादोषे विशेषेण शूले कण्टकभे तथा । महाशूले महाख्ये च कण्टकेऽथ विशेषतः । महाकण्टकसंज्ञे च रक्तस्थूणगते तथा ।। एवमादिभिरन्यैश्ध प्रोक्तदोषसमन्विते । काले नैवोपनयम्स्यात् शिशुरस्मिन् कृते शिशोः । आयुरारोग्यनाशाय लक्ष्मीनाशाय तद्भवेत् ' ॥ 'नष्टचन्द्रेऽष्टमे चैके निरंशे व भास्करे । कर्तव्यं नोपनयनं नानध्याये गलग्रहे . । राशिप्रथमभागस्थो निरंशस्सूर्य उच्यते । चतुर्थीसप्तनवमीत्रयोदश्योर्गलग्रहः' । इति 'द्वादशस्थो रविमः पश्यन्नाचार्यमन्धयेत्' । इति 'अकै लमाद्वयक्षस्थे यदि भौमेो हि पश्यति । बलवानचिरादन्धी गुरुस्यात् दुवलश्चिरात् । व्यस्थं रविमर्कीं वा सुदृष्टो यदि पश्यति । शिप्यं विद्यां हरेत्प्राणं विबलो रेगदः शिशोः' ।

  • रौद्रस्सार्पस्तथा मैत्रः पेत्रो वासव एव च ।

देवा विश्वेऽथवा ब्रह्मप्रजेशैन्द्राग्रयोऽपि वा । ऐन्द्रश्च नैऋतश्चैव वारुणार्यमसंज्ञकाः । भाग्योऽप्तिः क्रमशो ज्ञेयाः मुहूर्ता दश पञ्च च । शङ्करश्चाजपादश्ध तथाऽहिर्बुध्रमैत्रौ । आश्विनौ याम्यवाहेयौ वैधात्रश्चन्द्र एव च । आतिथेयोऽथ जैवश्ध वैष्णवस्सौर एव च । आइो नाभस्वतचैव मुहूः क्रमशो निशि' । इति