पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ गौतमः– शौनकः- वसिध्ठः – बृहस्पतिः– श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहित [द्वितीय प्रश्ने वर्षान्ते वर्जयेत्पक्षं ग्रहणात्सप्तसप्तकम् । सैौराब्दान्ते त्यजेत्पक्षे चान्द्रे तु नवमं त्यजेत् ।। सावनान्तेऽष्टमे त्याज्यमृक्षान्ते पौष्णभं त्यहम्। ऋक्षान्त पुत्रनाशस्यात् मासान्तं तु धनक्षयम् । वर्षान्ते वंशनाशस्यात् ग्रहणात्सर्वनाशनम् । फाल्गुने चैत्रमासे च उद्वाहे चोपनयायने । मेदमब्दस्य कुर्वीत नर्तुत्रयविलम्बनम् । अन्नप्राशनमुद्राहः चैौलकर्मोपनायनम् । जन्ममासे तु वज्यं स्यात् कलिंगे मगधे तथा। ‘गृहप्रवेशनं चैौलमन्नप्राशनमौलिके । जन्मासे तु क्ज्यं स्यात् नर्मदातीर उत्तरे । जन्ममासे तथा जन्मदिने जन्मक्षयेऽपि वा । हूणे वंगे त्यजेत्सर्वमन्यदेशे शुभावहम् । 'नर्मदादक्षिणे भागे विवाहादिषु मङ्गलम् । जम्ममासे शुम भक्ति बहूना सम्मत त्विदम् ।। जन्मत्रयं क्विज्यं स्यान्मासानां शुभकर्मणि । नर्मदोत्तरभागेषु दशाणेषु त्रयं विना ! ।। ‘उद्वाहं मेखलाबन्धं जन्ममासे विवर्जयेत्। विशेषाजमपक्षन्तु वसिष्ठायैरुदाहृतम् । 'यात्रायां कर्मभं श्रेष्ठमुपनीतौ विपच्छुभम्। प्रत्यर प्रतिष्ठावां शुभमुद्वाहकेऽन्यभम् । यात्रारोपणमैक्ज्यविचारंभार्भकाशनम् । अधान सदा कुर्यात् कर्ममेऽथ विपद्यपि ॥