पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ चौ श्रीनिवासमखित-तात्पर्दचिन्तामणिसहितम् [द्वितीय प्रश्ने सप्तदोषान् सर्हिन्यात् विशेषादुत्तरायणे । दिवा सूर्ये निशा कन्द्र लमयैकादशे स्थिते । कोटिदोषा विनश्यन्ति गर्गस्य वचनं यथा । न तिथिर्न.च नक्षत्रं न ग्रहो न च चन्द्रमाः । सर्वमेव शुभं कार्य रवावेकादशे खिते । रविनृपविलोकने सुरगुरुर्विवाहोत्सवे रणे धरणिनन्दनो भृगुसुतः प्रयणे बली । शनिश्च खलदक्षणे(?) निखिलशास्रबोधे बु: शशी सकलकर्मणां सुहृदुदाहृतस्रिभिः ॥ इत्यादि । तवाग्नेर्वायव्यामुपदीताजिनमेखलाहतवस्रदण्डशगश्मसमिद्द भदिसंमागन् दभेषु संभृत्य 'सञ्च त्वे जग्मु' रिति प्रोक्ष्यति ॥२॥ तवति । उक्तगुणविशिष्ट पुजाङ्गि नक्षप्त – यद्वा अग्नेर्वायव्याम् । द्वितीयजन्मत्वादुनयनस्य प्राणाधीनं जन्मेति वायव्यामित्युक्तम् । तत्साधनभूता उपवीतादिसंभारा उच्यन्ते उपवीतेत्यादिना । उपवीतलक्षणं मन्वादिभिरुक्तम् अनुः- कार्फसमुपवीतं स्यात् विप्रस्योद्धं त्रिवृत्कृतम् । भूतिरवि- सदा सम्भक्त का उपवीतं द्विजातिभिः । 'यज्ञोपवीतं कुर्वीत स्तेन नबन्तुकम् ॥' इति ‘नव वै तित् ? इति ।