पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः प्रश्न:]] चन्द्रिकायाम् – ‘प्रामान्निष्क्रम्य संख्याय षण्णवत्यंगुलीषु तत् । तावतिगुणितं सूत्र प्रक्षाल्याब्लिगकैः त्रिभि ॥ देवागारेऽथवा गोष्ठ नद्यां वाऽप्यथ वा शुचौ । सावित्र्या त्रिवृत कुर्यान्नवसूत्रन्तु तद्भवेत् । ओंकारः प्रथमस्तन्तुः द्वितीयोऽभिस्तथैव च । तृतीयेो भगदेकत्यश्चतुर्थस्सोमदेवतः । पञ्चमः पितृदेवत्यः षष्ठश्चैव प्रजापतिः । सप्तमो वसुदेवयो धर्मश्चाष्टम एव च । नक्मस्सर्वदेवत्य इत्येते नव कीर्तिताः । । इति पितामहः- 'य एतन्न विजानानि यज्ञसूत्रममुद्रवम् । वेदोक्त निष्फलं तस्य ज्ञानदानजपदिकम् ॥ ‘ब्राह्मणो यो न जानाति उपवीतस्य संस्थितिम् । मोहात्मा वहते पशुगौरिव सर्वदा । । इति भारं उपनिषदि – 'यज्ञाख्यः परमात्मा य उच्यते चतुहतृभिः । उपवीतं ततो ह्मस्य तस्माद्यज्ञोपवीतक' मिति । वसिष्ठः- 'नाभेरूध्र्वमनायुप्यमधेोनाभि तपःक्षयः । तस्मान्नाभिसमं कुर्यादुपवीतं विचक्षणः ॥ इति देवलः – “त्रिवृतोपवीतं स्यात्तस्यैको प्रन्थिरिष्यते । पृष्ठवंशे च नाभ्याश्च धृतं यद्विन्दते कलै । तस्येदमुपवीतं स्यान्नातिलम्बं न चोच्छूितम् । स्तनादूध्र्वमधो नाभेः न कर्तव्यं कदाचन ॥ इति अजिनमेखले – प्रसिद्ध । अहतवस्त्रम् पुलस्त्यः – ‘ईषद्वैतं नवं श्वतं सदशं यन्न धारितम् । भहतं तद्विजानीयात् सर्वकर्मसु पावन ' मिति ।