पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठ

ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । रुक्त्यनॉकृतः पूर्वं परस्ताश्च विशीर्यते ॥ प्राक्कूलात्पर्युपासीनः पवित्रेऽब्देवपालितः । प्राणायामैः त्रिभिः पूतः तत ओंकारमर्हति '॥ इति मार्कण्डेयः- 'प्राङ्मुखो गुरुरासीनः वारुणाभिमुखं शिशुम् । अध्यापयीत प्रथमं द्विजाशीर्भिः सुपूजिनः' । इति उदङ्मुखं प्रत्यङ्मुखं वा शिष्यमासयति । यथोत्तां वक्ष्यमाण प्रकारेण । सावित्रीं सवितृदेवत्याम् । पच्छः - पादशः, अर्धर्चशः, व्यस्तां विभक्तां, समस्तां-सर्वाम् । पादादावैकैक व्याहृतिं अर्धचर्चादौ व्याहृतिद्वयं समस्तादौ व्याहृतित्रयञ्चाध्यापयेत् । एवं क्कुमशतं यथाशक्तयध्यापयेत्। अध्ययनलक्षणमाह आश्वलायन:- 'सावित्रीम्वहं फ्च्छेोऽर्धर्चशः समस्तां सर्वा यथा शक्ति वाचयि1 त्वेति । प्राणायामपूर्वकमोमित्येकाक्षरमित्यादि ऋविच्छन्दो देवताध्यानपुरस्सरमेवाध्यापयेदिति भावः । एतदध्ययनाद्विजो भवेत् । 'आचार्यः पिता सावित्री मातेति ताभ्यां द्वजो भक्'तीत्युत्तरत्र वक्ष्यमाणत्वात् । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यक्र्येण श्रीनिवासाख्ययज्वना विरचिते श्रीवैखानससूत्रव्याख्याने तात्पर्यन्तिामणौ द्वितीयप्रश्ने षष्ठः खण्ड २१३ समाप्त: ।