पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ यथाहेत्यादि । वेदिं सजलेन पाणिना कूर्चेन वा परिमृज्य । पूर्ववत् उपनयनक्त्-तूष्णीमित्यर्थः । व्याहृतीः 'एा ते - मेधां म इन्द्रो ददातु-अप्सरासु आमां मेधा' इत्यष्टौ जुहोति ॥ ६ ॥ चतसम्वतस्रो व्याहृतयः' इति श्रुतेश्चतस्रो व्याहृतयः । अत एव अष्टौ जुहोति इत्युक्तम् । यथा' हेति तथा परिमृज्य 'प्रासावी' रित्यन्तैश्चतुर्भिः प्रवाहणं कृत्वा 'भूतिस्मे ' ति भस्मालिप्य 'आपो हेिछे' प्रोक्ष्य

ित

'यते अग्ने तेजस्ते' नेत्यग्रि 'उद्वयं तमस' इत्यादित्योप तिष्ठत् ।। ७ ।। तथा-पूर्ववत्।भूनिस्स्मेति। 'भस्म गृहीत्वा ललाटविक्बाहुकंठादीन् इत्युक्तरीत्य हिका-हृदयम्, आदिशब्देन कुक्षिः शिरश्च, । ‘आदित्यस्सोमो नम । इति सर्वत्र लेपनम् । यद्वा श्रौतक्त् 'आपो हिष्ठ ' ति प्रोक्षणानन्तरं भूतिधारणम् । 'मार्जयित्वोपतिष्ठन्ते '–“ अवभृथस्यैव रूपमक ! रिति श्रुते अवभृथा मार्जनम् । 'यते अग्र' इत्यादि । बोधायनः । 'यते अझ ? इति तिसृभिः पर्यायैः 'मयि मेधां मयि प्रजा' मिति तिसृभिः। 'षोढा विहितो वै पुरुष ? इति ब्राह्मणा 'दिति । ननु – ' आदित्यो वा अस्मालोकादमुं लोकमै ' वित्यारभ्य 'सोऽभिमतौत् स एनं स्तुतस्सुवर्ग लोकमगमयद्यः' इत्या दिषु आदित्येनाप्यभ्युपस्थानं कृतमिति श्रूयते । तदा आदित्योपस्थानं किमर्थ मिति चेत्-सत्यम् । 'अमेिं वावाऽऽदित्यः सायं प्रविशति –उद्यन्तं वा वऽऽदित्यमभिरनुसमारोहति ? इत्यादिश्रुतिभिरम्यादित्ययोरुपस्थानं निधीयते । अम्युस्थानं मृत्युभयनिवारकं . स्वर्गादिफलपदचेति ज्ञापयितुमा दित्येनापि कृतमिति श्रूयते । आदित्यमहिमा ' असावादित्यो ब्रसे' त्यादिश्रुतिषु द्रष्टव्यः । अत एवोभयोरप्युपस्थानमुक्तम् । श्रुतिरपि । 'अभि व एषोऽमी आरोहति य एनावुपतिष्ठत' इत्यादि । उपस्थानप्रकरः भूयते । ‘योऽहरह