पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणितहितम् [द्वितीयः प्रश्ने मौनव्रतेन आसन्ध्यागमातिष्ठति ॥ ८ ॥ बृहस्पतिः - 'सावित्रीं गुरुणा लब्ध्वा तिष्ठदस्तभयावधि । सायं सन्याभुपास्यैव भोजयेद्राह्मणान् गुरून् । शेषान्न सखिभिस्सार्ध भोजयेत् क्षारवर्जितम् । प्राप्य देवीन्तु गायत्रीं गुरोश्चैवानुशासनात् । सन्ध्यान्नयं तु कर्तव्यं सायमादि यथाविधि' । इति पराशरः - 'ब्रह्मयज्ञे च सावित्रीं जपेत्तद्वतकर्मणि । प्राजापत्येऽप्यचोऽर्ध वा यावतावज्जपेदमृम् ' । इतेि तस्मिन् दिने माध्यादिकं केचिन्नेच्छन्ति । मौनव्रतेनेत्युक्तत्वात् । आरभेड़झयज्ञन्तु मध्याहातु परेऽहनि । वेदस्थाने तु सावित्री वेदमाता हि सा स्मृता । । इति तस्मा आश्रमधर्माण्याचक्षीत ।। ९ ।। सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । मन्नियम्येन्द्रियग्रामं तपोवृद्धयर्थमात्मनः । नित्यं स्रात्वा द्विजः कुर्यात् देवर्षिपितृतर्पणम् । देवताभ्यर्चनचैव समिदाधानमेव च । वर्जयेन्मधुमांसञ्च गन्धमाल्यं रसान् स्त्रियः । शुक्तानि चैव सर्वाणि प्राणिनाचैव हिंसनम् । अभ्यंगमञ्जनचाक्ष्णोरुपानच्छन्नधारणम् । कामं क्रोषछ लोभश् नर्तनं गीतवादनम् । द्युतश्च जनवादश्च परिवादं तथाऽनृतम् । मीणाञ्च पेक्षणं लंभमुपघातं परस्य च ? ॥ इत्यादि चोदितातिक्रमे दण्डेन न हन्यात् ॥ १० ॥ दण्डेन रज्जुना वा न हन्यात् ।