पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ जौ श्रीनिवासणखिल-तत्वचिन्तामणिलहितम् [द्वितीय प्रश्नं परीदमन्त्रवासः() व्यहमध्यापयेत्ततः । धृत्वाऽन्यच्द्गु रोर्दद्यात् चतुर्वेऽहनि मन्त्रतः ' ? ॥ इति गुरुणा शिष्ये रक्षितव्यो यस्माच्छिण्यकृनै दुरितं प्रामोति ॥१३॥ गुलजेत्यादि । अरक्षणे दोमाह - यस्मान्मम हृदये हृदयं ते त्कियदि मन्त्रेणैवैक्यप्रतिपादनम् – तस्मात् । यद्वा । आचार्यः पिता माता साकिसी ताभ्यां जिो भवति । इति वचनात् । 'अनिता चोपनेता च यश्च विद्यां प्रयश्छति । अदाता भयत्राता पशैते पितरः स्मृताः । । इति क्चनाच शिष्यकृतं दुरितमाचार्यः प्रामोति । अवश्वमकुर्वन्तं शिष्यै त्यजति ॥ १४ ॥ अवश्यम्-स्वतन्त्रम् । अकुर्वन्तम्-उक्तप्रकोरण शौचादिकम कुर्वन्तम् । शिष्यं त्यजति । अन्यथा त्यागे पत्नीपुत्रशिष्याणां पतति ।। १५ ॥ पीपुत्रशिष्याणां त्यागे अन्यथाकृते आचार्यः पतति । ‘अकुर्वन्तोऽपि पापानि शुचयः पाफ्संश्रयात् । परपापात् प्रणत्यन्ति मत्स्या नागदे यथा' । इति 'एकशय्यासनं पंक्तिः भाटं कालमिक्षणम् । नक्षा संकरः प्रोक्तो न कर्तव्योऽयमैः सह' । इति मनुः सूक्ष्मेभ्योऽपि प्रसंगेभ्यः यिो रक्षया विशेषतः ।