पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः] २२३ काषायाजिनगेरन्यतरवासाः जटी शिखी बा मेखली दैडी सूत्रंजिनधारी ब्रह्मचारी शुचिरश्चारलवणाशी यथोतेषु वर्षेषु धर्माण्य नुतिष्ठतीति विज्ञायते ॥ १६ ॥ ब्रह्मचारिधर्मानाह काषायाजिनयोरित्यादिना । काषायं वस्रमजिनं बासः। सूत्रवदजिनधारी। काषायाजिनयोरिति पूर्वमुक्ता पुनरप्यजिनधारी त्युक्तत्वात् यज्ञोपवीतवत् धार्यमित्यर्थः । ब्रह्मचारीनि । अनेन स्रक्चन्दनतां बूलवनितादिनिषेधः । यद्वा-ब्रह्म चरतीति ब्रह्मचरी-वेदाध्ययनपरः । शुचेि शौचं संकरवति । मिति । यद्वा-- स्रीशुद्धिरर्थशुद्धिश्च यस्य नास्त्यपि धर्मवान् । स नरो नरकं याति शिरश्छेदे कुतो भिषक् ॥ इति दोषगौरवाभिप्रायेण स्त्रीसंगपरिहारार्य शुचिशब्दः । अक्षारलवणाशी । अत्र विष्णुः । ‘कृतकलवणं ब्रह्मचरी वर्जये 'दिति । कृतकलवणभूषरलवणं क्षारलवणम् । यद्वा-- झारलवणं राजसद्रव्यत्वात् परिह्रियते । श्रीगीतायम् - 'कष्टाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः' । इति मेखलमजिनं दंडमुपवीतं कमंडलुम् । कौपीनं ब्रह्मसूत्रञ्च ब्रह्मपारी तु धारयेत् ? ॥ इति प्रचेताः– ‘तांबूलाभ्यञ्जनचैव रौप्यपात्रे च भोजनम् । ब्रह्मचारी यतिचैव विधवा च क्र्जियेत् ? ॥ इति यथोतेषु वर्षेष्विति । ननुः - 'षत्रिंशदाब्दिकं चर्य गुरौ वैक्षिकं व्रतम् । तदर्धकं पादकं वा ग्रह्णान्तिकमेव वा ' ॥ इति क्रतोत्सर्जनान्ते अरण्योर्वा समारोपयेत् । प्राजापत्यादिषु मथित्वा कुर्यात् । लैकिचेद्विसृजेत्' इति । ‘अफ्ते कर्मणि लौकिकत्संपद्यते' इत्यापस्वः । देवर्षिपितृतर्पणानन्तरं गायत्रीं सावित्रीं सरस्वतीं छन्दांसेि सक्तिारं कनवर्षेि