पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ ' श्री श्रीनिवातनखित-तात्पचिन्तामणिसहितम् [द्वितीय प्रश्ने तपवेत् । अस्य उपाकर्मणः पूर्वं सन्ध्योपासनसमिदाधानमन्त्रादन्यं नाध्यापयीत । गबश्या ब्रायझध भवेत् । बधिरादीनां विषये विशेष उच्यते - मनुः – ‘बधिरोन्मत्तमूकानां न वर्षस्तु विधीयते । पुण्य विधिवन्मन्मुक्ताऽऽचार्यस्समाचरेत् ॥ पधाद्वस्रादि तूष्णीं वा सर्वं कृत्वा स्वयं हुनेत् । आयुर्देति त्यजेद्वहिं सन्ध्यादींस्तत्रयेद्विजः । व्रतेषु मन्त्रयेत्किञ्चित् कणें जप्त्वैव बन्धयेत्' । इति एकोदरजातानां विषये च । एकलने द्वयोश्तु वेषाचायौं पृषच्प्रतौ । सहोदराणां वेछेका तन्त्रैक्ये यमयोः परे (?) ।। लैौकिकोऽमिर्भवेन्मुख्य आपद्येष विधिः स्मृतः । बधिरोन्मत्तमूकानामेकलमे द्वयोः कृते । एकमतृप्रसूतानामेकस्मिन् क्त्सरे यदि । विहो नैव कर्तव्यो निर्गते तु ऋतुत्रये । ग्रामान्तरे तु कर्तव्यः कर्तव्यो नैकवेश्मनि । उद्वाह्य पुत्रीं न पिता विदध्यात् पुत्र्यन्तरस्योद्वहनं न जातु । यावक्तुनिमंगलाय समपनं तावद्धो विध्यत् । यच्छोभनं नैकगृहेऽपि नेष्ट शुभश्च पालयभिर्दिनैस्यात्। आवर्तने शोभन उत्सुको वा मन्योऽथवाऽऽचार्यविभेदको वा । कालातिक्रमकार्ये तु कुर्यादाचार्यभेदतः । । एकमातृप्रसूतानां कन्यकापुत्रयो नेः । सहोद्वाहो न कर्तन्त था वैवोप.थनम् ।। चैौलोपनयनोद्वाहा नैकाब्दे सहजन्मनाम् । ज्येष्ठ मूसेि विशेषेण सर्वज्येष्ठल्य चैवहि ॥