पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोज्यान्यन्नानि भोजनानन्तरमुदराभिमर्शनम् अाचमनविषये विशेष तान्नुमन्त्रणम् सायं प्रातश्च प्राणाग्निहोत्रस्य कार्यता हरिवासरादिषु मन्त्रजपेन प्राणाग्निहोत्रकरणम् ऋणत्रयाणाकरणस्य आवश्यकता मुमुक्षोरपि ऋणत्रयापाकरणम् अथ पाणिग्रहणम् विवाहस्याष्टविधत्वम् तत्र ब्राह्यविवाहलक्षणम् वरदोषाः कन्यादोषाश्च प्राजापत्यविवाहलक्षणम् आर्वविवाहलक्षणम् आसुरविवाहलक्षणम् गान्धर्वविवाहलक्षणम् २७ पेशाचविवाहलक्षणम् ब्राह्मणस्य प्रथमे चत्वारो विवाहाः प्रशस्ताः क्षत्रियस्य प्रशस्तो विवाह वैश्यस्य प्रशस्तो विवाह शूद्रस्य प्रशस्तो विवाह आसुरादिविवाहप्रतिपादनस्य फलम् गान्धर्वादिषु समन्त्रक पुनर्विवाह ब्राह्मणक्षत्रिययोः शूद्राविवाहनिषेधः भार्यात्वनियामकविषये पक्षभेदाः तोयप्रदानं भार्यास्वनियामकमिति पक्षनिरासः पाणिग्रहणं

... ... .. ... ३२९ ३२९ ३३० ३३१ ३३१ ३३२ ३३२ ३३३ ३३४ ३३६ ३३६ ३३६ ३३७ ३७ ३३७ ३३०४ ३३८४ ३३८४ ३३९ ३३९ ३३९ ३३९ ३४० ३४१ ३४१ ३४१ ३४२ ३४२