पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमः खण्डः ० अथ पारायणव्रतानेि ।। १ ।। अथोपनयनानन्तरं पारायणव्रतानि । आत्मनेि पतितपाफ्स्य निक्रियार्थ वेदपारायणाङ्गानि ऋतानि उपदिश्यन्ते । चतुर्थे पञ्चमे सप्तमे वा पुण्ये पुन्नान्नि नक्षत्रे शिष्यमाचान्तं पुण्याहं वाचयित्वा अ िपरिस्तीर्य प्राश्मुखमुपवेशयति ॥ २ ॥ साक्स्रिीव्रतोत्सर्जनकालमाह चतुर्थे पश्म इत्यादिना । उपन्यन दिनादारभ्य चतुर्वे पञ्चमे वेत्यवगन्तव्यम् । वा शब्दो विकल्पार्थः । यद्वा कालान्तरपरः । हस्तलये पुप्यधनिष्ठयोध पौष्णादिसौम्यादितिविष्णुभेषु । शस्ते तिौ चन्द्रबलेन युक्त कार्यों द्वजानां व्रतबन्धमोक्षौ'॥ इति 'जन्मराशैौ शुभं प्राहुर्यात्रोद्वाहप्रवेशनम् । सीमन्तस्रानभैषज्यक्तारम्भसमापनम् । । इत्युक्तकाले कुर्यात् । शिष्यमित्यादि। गो शर्माण सावित्रीव्रतोत्सर्जनकर्मणा संस्करिष्यामि इति सङ्कल्प्य अन्तहोमस्य पूर्वमेव कृतत्वात् कालन्तरत्वाच, आधारं हुत्वा पुनरपि परितीर्थ तस्योत्तरे माता ब्रह्मचारी वा समासीत ॥ ३ ॥ ऋादै औरय कर्तव्यताज्ञापनार्थ कशधारणार्थश्च । उभयोरसम्भवे अन्यो वा । धातादिपूर्व सावित्रततं 'अग्ने-बायो-इन्द्र-आदित्य ब्रतानां ) इत्यहिन्वा 'अचारिर्ष-विसर्जयामीति सावित्रतविसर्ग