पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमः खण्डः ०४ सोमाय काण्डर्षये-सदस्पति-सोमो धर्नु - अषाढं - त्वं सोम क्रतुभिः - याने धामानि हघिपा - न्धमिमा ओषधीः – याते धामानि दिवि ' इति सूतं सौम्यव्रतस्य ।। १ ।। धातादिपूर्वमिति पूर्वमुक्तधातादि हुत्वा 'माये' त्याद्युक्तानि-युक्त सौम्यव्रतस्य हुवा पूर्ववद्रतबन्धमुपन्थानञ्च कुर्यात् । 'प्राचीनर्वां करोतीत्यादि सौम्यकाण्डमधीयीत । नर्पणे सोमं काण्डििमति विशेष । 'वमेः पवित्र मिित ब्रह्मयज्ञे जपित । संवत्सरे पृणें नद्विसर्जनं कृत्वा आग्नेयन्ननं बन्धयति । अग्रये काण्डर्षये – सदसस्पति – अग्ने नय-प्रवः शुक्राय अच्छा गिरः - अग्ने त्वमसत्-अग्ने त्वं पाय-प्रकारवो मननाः इति सूक्तमाग्नेयत्रतम् ।। २ ।। पूर्ववद्धानादिपूर्व आग्नेयव्रतस्योक्तं सूतं हुत्वा पूर्वड़तबन्धमुपस्थानञ्च । प्रजननं ज्योति । रित्याग्नेयव्रतकाण्डमधीयीत : 'जातवेदसे' इति ब्रह्मयज्ञे विशेषः । 'अमेिं काण्डर्षेि'मिति तर्पणे विशेषः । 'विधेभ्यो देवेभ्यः काण्डर्षेिभ्यः-सदसस्पति-आनो विश्रे शषो देवाः-ये सवितुः-अग्ने याहि-द्यौः पितः-विश्वे देवाश्श्रुणुत इति सूक्तं वैश्वदेवव्रतस्य ।। ३ ।। संवत्सरे पुणें व्रतोत्सर्जनं कृत्वा सूत्रदण्डादीनि पूर्ववत् त्यक्ता अद्भि रभ्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व हुत्वा ‘विश्वेभ्यो देवेभ्यः काण्डर्षेिभ्य इत्याद्युक्तं वैश्वदेवव्रतस्य सूक्त हुवा पूर्ववद्रतबन्धमुपस्थानञ्च कुर्यात् । तद्वतमाचरन् 'प्रजापतिरकामयत इत्यादिवैश्वदेवकाण्डमधीयीत । 'विष्णोर्नुकं ?