पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० श्री श्रीनिवासमशित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने सहस्रशीर्षा पुरुषः- आस्वा, हार्ष िमति ब्रह्मयज्ञे क्श्विान् देवान् काण्डवीं। निति तर्पणे च विशेषः । ब्रह्मणे काण्डर्षये-सदसस्पति– ब्रह्म जज्ञानं - पिता वा जां-ब्रह्म देवानजनयत्-अन्तरस्मिन्-ब्रह्मन् देवावयत्रिंशत्-चतस्र आशा ? इति सूत्तं ब्राह्मत्रतस्य ।। ४ ।। संवत्सरे पूर्णे धातादिपूर्व तङ्गतोत्सर्जनं कृत्वा धातादि पूर्वं ब्रह्मणे काण्डर्षये सदसस्पतिमारभ्य सूतं ब्राह्मव्रतस्य हुत्वा पूर्ववद्दतबन्धमुपस्थानञ्च कृत्वा तहतमाचरन् 'युञ्जानः प्रथमं मनः-ब्रह्मसन्ध्न्त'मित्यादि ब्राह्मकाण्ड मधीयीत । ‘काक्षरन्त्वक्षरेि । तेति ब्रह्मयज्ञे 'ब्रह्मझण काण्डर्षेि 'मिति तर्पणे च विशेषः । ऋत व सत्यञ्च - देवकृतस्य – यन्मे गर्भ-नरन्मन्दी' इति प्राजापत्ये ।। ५ ।। 'वसोः पवित्रं – पवस्व विश्वचर्षणे । इति सौम्ये ।। ६ ।। जातवेदस' इत्याग्नेये ।। ७ ।। विष्णोर्नुकम्, महस्रशीर्षा, त्वमग्ने रुद्र. आन्वाहर्ष, इति एकाक्षरन्त्व क्षरिते ' नि ब्राझे ।। ९ ।। तत्तङ्गतदेवत्यं स्वाध्यायसूतं तत्तत्काण्डञ्चाधीयीत ।। १० ।। नतद्वताचरणकाले ब्रह्मयज्ञे विशेषमाह 'ऋतश्च सत्यञ् ' त्यादिना । ननु -. बायो ऋतपते-इन्द्र ऋतपते-इत्यादि बनबन्धे उक्तम् । प्राधान्येन वाटिकन्द्रादेतमत्र न प्रतिपाद्यते । किमर्थमेतेषां मन्त्रः प्रयुज्यत इति चेत्-- सत्यम् । आत्मनि पतितपापस्य निष्क्रियार्थमित्युच्यते । 'सविता प्रसवाना मीशे –माजाफ्यो वै पुरुषः – सौम्यो वै देवतया पुरुषः – आग्नेयो वै