पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकादशः स्वण्डः तथैव धातादि व्रतविसर्ग हुत्वा ब्राह्मत्रतं विसृज्य स्राताय नवान्युपवीनानि पूर्ववद्दत्वा तमद्भिरभ्युक्ष्य दक्षिणे निवेश्य धातादिपूर्व 'शुक्रियाय काण्डर्षये – सदसस्पति – प्रग्र्यदेवताभ्यः कल्पयामि माम्राज्याय कन्पयामि महावीग कल्पयामि - पृथिव्यै कल्पयामि वहा' इत्युत्तरे; 'सोमाय कल्पयामि - पितृभ्यः कन्पयामि-पितृभ्यो कल्पयाम – रुद्राय न्ययामि – रुद्राग रुद्रहोत्र कल्यामि म्यादा' इति दक्षिणे च; आहुतीरता हुन्वा 'अग्ने ब्रनपने शुक्रि.यत्रनं घन्धगामी 'ति शुक्रियन्नं षाण्मामि वैमाभिक वा

स्रानमन्द्रत्रम् : यद्वा 'प्रवग्यदाभ्य ' इत्युक्तत्वान् इन्द्रदीनां त्रान्नर्भावः । 'शुक्र मोमात्मक 'मियुक्तः । द्विजराजत्याच सोमभ्य सौम्यक्रता न-सम्माग्नयत्रत्रमुक्तम् ! 'दीघन्त्र वा प उपैनीनि पूर्वमुक्तम् मत्ररूपेण निन्यपिनप्रवयम्यान शुक्रियन्नमिति ज्ञापयितुमोपनिषदत्रन्त्वज्ञापनार्थश्च तथै बेन्यत्रोच्यते । तथा सावित्रनबन्धवन् धातादिपूर्व ब्राह्मत्रोत्सर्जनहोमं हुत्वा ब्राह्मत्रन विमृश्य पूर्ववदुपस्थानान्नं कृत्वा नान्युपवीतादीनि पूर्ववद्दद्यात् । पूर्ववदित्यनन प्राजापत्यादिष्वपति द्यानम् । यद्यन्य विहितं कर्म यत्मृत्रं या च मेस्क्ला । या दण्डो यश्च वमनं नत्तदन्यत्रतेष्वपि । । इनि धानादिपृवं 'अरुणभ्यः काण्डार्षेभ्य:-मदमम्पनि' र्मित्यादिहोमः । अग्ने त्रनपते 'शुक्रियव्रतं चरिष्यामी'त्यादभिः ऋतबन्धः । षाण्मासिमित्यादि । अशक्यत्वादल्पकालमाध्यतामनुमनुते षाण्मासिकमित्यादिना । 'चिनस्थ परिचितस्म्थ ' इत्यादिना अनुवाकेन शिरोऽहतेन वाससा वेष्टयेत् ।। २ ।।