पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्ड: यथैनमहस्सूर्यो नाभितपेन्मुखमस्य ।। ३ ।। यथैनमित्यत्र यावद्रतोत्सर्जनपर्यन्तमहि सूर्यो नाभितपेदित्यर्थो न भवति । किन्तु तदहीत्येव । बोधायनः – * पुरा नक्षत्रोदयाह्नजमभिपद्यते । नैनमेतदहरादित्योऽभि तपेत् । तदहश्च सातानां मुखं वा एष एतत्तजसा यशसा तपति । अन्तला चर्मणा ब्रतमभिनिन्नन्ति ? इति । सत्याषाढः-'पुरोदयादादित्यस्य व्रतमभिपद्यते नैनमेतदहरादित्योऽभित पतीत्येकेषाम् । स्रातानां वा एष तेजसा तपति, तस्मात्लातकस्य मुखं रेफायति वाऽहरन्ते इति । (?) आपस्तम्बः -'प्रागुदयाङ्कजमभिप्रविश्यान्तलोंझा चर्मणा द्वारमपिधायास्ते । नैनमेतदहरादित्योऽभिलपेन्मध्यन्दिन' इति । श्रीवैखानसगृह्यसूत्रम् तस्माद्रेफायति ।। ४ ।। ‘रफ हिंसाया'मिति केचियाकुर्वन्ति । शोभायतीत्यापस्तम्बः । श्रुतिः

  • चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागि 'ति । वाससा मुखञ्च

वेष्टयेत् । स्त्रीशूद्राभ्यामनभिभाष्य शुक्रियब्राह्मणारुणंनारायणाद्यारण्य काण्डम्(ऽरण्ये)धीयीत ।। ५ ।। इति व्रतपारायणं विज्ञायते ।। ६ ।। तेजोरक्षणार्थं शुक्रियाब्रतमत्र प्रतिपादितम् ।

  • अविद्वांसमलं लोकं विद्वांसमपि वा पुनः ।

प्रमदा हुत्पथं नेतुं कामक्रोधवशानुगम्' ॥ इति स्मरणात्, नैयत्वेन. ब्राह्मणादिष्वरिषड्गैश्य विद्यमानत्वात् खीसम्भाषणं निषिध्यते । ‘पद्युवा एतच्छुश्मशानं यत् शूद्रः ' ' असतो वा एष सम्भूत यच्छूद्रः’ ‘तमात् स्रियो निरिन्द्रियणः' इत्यादिवचनैः स्रीशूद्रयः सम्भाषणं निषिध्यते । शुक्रियब्राह्मणेत्यादि–“नमो वाचे'-'देवा वै सप्त 'मित्यादि 30