पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ावशः खण्डः]

गार्थः– दक्षः– गर्ग:– वसिष्ठः- देवलः – कालाद -- आयोतिथे- उपरागयुते पर्वप्युपाकर्म करोति यः । स वै माणवको नश्येदाचार्यस्तदनन्तरम् ॥ एको मूढो भवेदन्यस्वोचमिस्रांशगो यदि । अन्यस्यास्तमये काले कुर्याच्छावणमञ्जसा ॥ प्रथमोपाकृतिश्चापि कुर्यादेवाविचारयन्। ऋग्यजुस्समाथर्वेशा जीक्शुऋकुजेन्दुजाः ॥ शाखाधीश शक्तियुतं तच्छास्वाध्ययन शुभम् । मलमासत्रये मौद्धये मन्त्रिणो ग्रहसमे ॥ एतैदुष्ट तु सिंहेऽर्के कन्यकाकें तु कारयेत्। मासद्वयन्तु दुष्टछेत् कर्कटेऽर्के तु कारयेत् । मासत्रयन्तु दुष्टचेत् सिंहाकें नित्यक्त्सदा' ॥ इति ‘श्रावणे न कृते कर्मण्युतराषाढसंयुते । संक्त्सरकृतोऽध्यायः तत्क्षणादेव नश्यति ॥ इति ‘यद्यधरात्रादर्वाक् सङ्कान्तिहणं तथा । उपाकर्म न कुवीत परतश्चेन्न दोषकृत्' । इति ‘कुलीरस्थे न कर्तव्यं कर्तव्यं सिंहयुक्तके' ॥ इति 'अनुसवीजे नृपतौ विनष्ट सूते मृतै राष्ट्रसमाकुले च । उत्सर्जनोपाकरणे न कुर्यात् ग्रस्तेन्दुसूयेंगुरुणोऽस्तयाने' ॥ इति ‘कुलीरस्थे यदासूर्ये उपाकुर्यातु दक्षिणे । नर्मदोत्तरदेशे तु कर्तव्यं सिंहृयुक्तके' । इति ‘अध्यायानामुपाकर्म श्रावण्यां तैत्तिरीयकाः । बृचः श्रवणे कुर्युस्सहस्थोऽर्को भवेद्यदि' । इति ‘सङ्गवात् प्राक् अवणभं तदूर्ध वसुभं यदि । अमृतं योगमित्युक्त ग्रहणं स्याज दोषकृत् ।