पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्ड:] श्रीवैखानसमृह्मसूत्रम् 'श्रावण्यां प्रोष्ठपद्यां वे' ति मनूक्तवचनं आवण्यां दुष्टत्वे प्रोष्ठपद प्रथमोपाकृििवषयम् । यद्वा श्रावण्यामसम्भवे सर्वेषां प्रेोष्ठपदि ग्रहणपरम् । ज्योतिथे– ‘सैौरचन्द्रनभसोस्तु पूर्णिमा विश्वविष्णुवसुमेषु सङ्गता । शस्यते यजुरुपाकृतौ न चेत् वारुणीत्रिकयुता नभस्ययोः' ॥ इति अयमर्थः । रवेः राश्यन्तरसङ्कमो मेषादिस्सैौरो मेषादिषु मासः । दर्शन्तचैतादिधान्द्रः । एतदुभयनिबन्धना मधुमाधवादयः । अतो नभश्शब्दः कर्कटसिंहृआक्मपरः । सिंहकन्याभाद्रपदपरो नभस्यशब्दः । अतः कर्कटके सिंहे बा आक्ष्यामेवोपाकर्म कार्यम् । तत्रासम्भवे प्रोष्ठपद्यामिति । श्रावणी च श्रवण श्रविष्ठानक्षत्रयोरन्यतरेण युक्ता । ज्योतिषे– ‘चित्रादितारकाद्वद्वैः पौर्णमासीसमन्वितै । मामाचैत्रादयो ज्ञेयाः त्रिभिष्पष्टान्त्यसमैः ॥ इतेि एतस्रोष्ठपदग्रहणं ओषधिप्रादुर्भावाभावप्रं केचित् व्याचक्षते-तन्त्यिम्। तदभावेऽप्युपाकर्मणो नित्यत्येन सन्ध्यावन्दनवदावश्यकत्वेन कर्तव्यत्वात् । सिंहे सवितृथित्यभावविषयमित्यन्ये । तदसत्-देशान्तरविषयत्वात् सिंहाकपा कर्मणः । अतः श्रावण्यामेव ऋग्यजुरुपाकर्म कर्तव्यम् । आत्रेये – 'गुरुभार्गवयोः मैौढये बाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंसर्पमलमासादिषु त्रिषु ॥ प्रथमोपाकृतिनै स्याद्यदि कुर्याद्विनश्यतेि' । इति अतः प्रथमेतरोपाकरणे न दोषगन्धः । सिष्ठः– ‘अनुप्तबीजे नृपतौ विनष्ट सूते मृौ राष्ट्रसमाकुले च । उत्सर्जनोपकरणे न कुर्यात् प्रस्तेन्दुसूर्ये गुरुणोऽस्तयाने ' । इति