पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासनखित-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने कालनिर्णये- 'उपाकर्म च हव्यञ्च कव्यं पर्वोत्सवं तथा । उत्तरे नियतं कुर्यान्मलमासे विवर्जयेत् ॥ इति काठकगृह – 'सोमयागादिकर्माणि, इत्यारभ्य , महालयाष्टकश्राद्धे उपाकर्मादि कर्म यत् । स्पष्टमानविशेषाभ्यां विशेषाद्वर्जयेन्मले ? ॥ इति हारीतः– ‘उपाकर्म तथोत्सर्ग काम्यमुत्सवमष्टकाः । मासवृद्धौ पराः कार्या वर्जयित्वा तु पैतृकम्' । इत्यादिवचनानि मौदादिदोषदुष्टत्वे प्रथमोपाकृतििवषयाणीति केचित्। अथ ततच्छास्वानुसरेण कल उच्यते । आज्ञेयः – 'बद्दचां श्रावणे मासि श्रेोण्यां शस्तमुपाकृतौ । पूर्णा विष्णौ क्ौ विश्व याजुषां स्यादुपाकृतिः ॥ पूर्णा विष्णौ प्रेोष्ठक्द्यां सान्नां दशें सहास्तभे । ऋक्सामोपाकृतिः हस्ते पञ्चम्यां श्रावणे शुभम्' । इतेि औथरीये – 'श्रावण्यां पौर्णमास्वां स्थाद्वेदोपाकरणक्रिया । 'पर्वण्यौदयिकं कुर्युः श्रावण्यां तैत्तिरीयकाः । कचाः श्रवणे कुर्युः हस्तक्षे सामवेदिनः' । इति पर्वण्यौदयेिकं कुर्युः श्राक्ण्यां तैत्तिरीयकाः । बदृचः अक्णे कुर्युः ग्रहसन्तिवर्जिते' ॥ इति प्रहः-ग्रहणम् । इदं प्रथमोपाकृतिविपयमिति वदन्ति । ज्योतिषे – 'अर्धरात्रादधस्तात्सङ्कान्तिम्हणतु वा। उपाकर्म न कुर्वीत परतश्चेन्न : षकृत्' ॥ इति औदयिकाव्दं विवृण्वानाः स्मृ ः । 'श्रावणी पूर्णमासी तु सङ्गक्स्पृम्दा भवेत् । तदेवैौदयिकं ज्ञेयं नान्यौदयिकं विदुः ॥