पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ श्री श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् अध्ययनयोग्यतासिद्धयर्थ आषाढोपाकर्मणा संस्करिष्यामि इति सरुप्य उफ्नयनामौ लौकिकामौ वा आधारं हुत्वा जस्रोरूध्वै नापितेन वापयित्वा स्रातं पुण्याहं वाचयित्वा [द्वितीय प्रश्ने प्रोक्षणैः प्रेोक्ष्य अग्रि प्रदक्षिणं कारयित्वा कूचे ददाति ॥४॥ प्रोक्षणैः आपो-हिरण्य-पवमानैः । ‘राष्ट्रभृदि'ति कूर्च ददाति । आसयित्वा दक्षिणे 'शोदेवी' रिति प्रोक्ष्य प्रधानाः पञ्चा शदाहुतीः आज्यचरुभ्यामक्षतधानाभ्यां वा जुहोति ॥ ५ ॥ अक्षताः-क्षतिरहिताः पूर्णतण्डुलः । भकिंततण्डुलाः धानाः । वा शब्दो विकल्पार्थः । अग्रये पृथिव्यै ऋग्वेदाय यजुर्वेदाय सामवेदाय अथर्ववेदाय यायवे अन्तरिक्षाय दिवसाय सूर्याय दिग्भ्यः चन्द्रमसे अध्यायाय अनध्यायाय अध्यादेवतायै अनध्यायदेवतायै श्रद्धायै मेधायै धारणायै आचार्याय छन्दसे ऋषिभ्यः सप्तर्षेिभ्यः मुनिभ्यः गुरुभ्यः अहीरावेभ्यः अर्धमासेभ्यः मासेभ्यः ऋतुभ्यः संवत्सरेभ्यः परिवत्सरेभ्यः इदावत्स रेभ्यः इदुवन्सरेभ्यः ब्रह्मणे साविध्यै प्रजापतये उशनसे च्यवनाय बृहस्पतये सोम य अङ्गिरसे दमय शङ्काय लिखिताय स्थूलशिरसे वैनतेयाय शिखिने ईश्वगय अधिकृताधिदेवताभ्य – 'सदसस्पति मद्भुतं प्रियमिन्द्रस्य काग्यं सनिमेधामयासिषं स्वाहे' नि पूर्ववत्प्राजा पत्यत्रतबन्धं धातादिपञ्चवारुणं मूलहोमं स्विष्टाकारञ्च हुत्वा हुतशेषं 'अदितिस्ते कक्ष्या । मिति भोजयित्वा 'योगे योगे तवस्तर ' मित्या चमनं ददाति ।। ६ ।। संवत्सरेभ्यः इत्यादि । तिथ्यादियोगभेदेन संवत्सरभेदमाह वृद्धगर्गः । 'यदा माधस्य शुक्रस्य प्रतिपचोत्तरायणम् । सहोदये प्रतिष्ठां हि सोमाकै प्रतिपद्यतः ।