पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ श्री श्रीनिवातनलित-तात्पर्यचिन्तामणिसहितम् [द्वितीय श्वे बोधायनः–‘लीनादितोऽनुवकानधीयीस्न्, काण्डादीन्वा सर्वानिति। शक्तचेत् ौ त्रयं का सूत्रसहितमध्यापयेत् । अशक्तयेत् किञ्चिद्वा अधीयीत । माम नातिको भवेदिति क्चनात् । स्मृतिः - 'यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्वाह्मणो नाम सर्वकर्मबहिष्कृतः ? ॥ इति अन्तराऽप्येवमध्यापयितुकामो हुत्वाऽध्यापयेत् ॥ ८ ॥ अन्तराप्येवमिति-आगाम्याषाढात्मागेव शिष्यमध्यापयितुकामः यस्मिन् कस्मिंश्चिन्मासे सुमुहूर्ते एवभाषाढोपाकर्महोमं हुत्वा अध्यापयेत् । अर्धपञ्चमानर्धषष्ठान्वा मासानध्यायानुपाकुर्वीत ॥ ९ ॥ कामन्तु वेदाङ्गानि ।। ११ ।। इति वेदोपाकरणम् ।। १२ ।। अर्धाधिकक्तुरो वा अर्धाधिकपञ्च वा मासान् अध्ययनं कारयेत् । ततः परमुत्सर्जनं कुर्यात् । बोधायनः-'बहिरणानुकृतिरुमर्ग: । तप्यां पौर्णमास्यां िक्रयते। अपिवा माण्याम् । सहान्तेवासिभिः ग्रामात् प्राचीमुदीची'मिति । पसङ्गादनध्ययनकाल उच्यन्ते स्मृत्यन्तरे – 'द्विधाऽनध्यायकालस्तु नित्यनैमितिकात्मकः । भूताष्टप्रतिपदंर्शपैर्णमाम्यस्योदशी । चतुर्थी सप्तमी चास्तादूर्वमर्वाड़निशी तथा । द्वियामात्मा तिथिद्धेऽथ (?) रवेरस्तमयादय । नवनाडिप्वथावृर्वे चतुर्थी दृश्यते यदि । पूर्वभागमनध्यायं राज्ञेः कुर्यातु सप्तमीम् । योदशी तत्र भागे तं च कुर्यात्तथाविधम् । महानिशाय्युमे सन्ध्ये नित्यानाहुर्महर्षयः । ।