पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भौ श्रीनिवासमलिकृत-तात्पर्यचिन्तामणिसहितम् [द्वितीय प्रश्ने अभितवेदनध्णयस्तत्राप्येके प्रकुर्वते । सदैकेपि त्वनध्याये मन्यन्ते तद्विदो जनाः' । इति प्रबापतिः– *ी च द्वादशी चैव अर्धरात्रौ सनाडिका । प्रदोषे न त्वधीयीत तृतीये नवनाडिकाः । भीष्म:- ‘चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु । विषुवायनयोर्द्धन्द्वे शयने बोधने तथा । पक्षादिके त्रयोदश्यां तस्यामेवोत्तरा तिथिः । दर्शम्पृक् चेद्दिवैव स्यादनध्यायः श्रुतावपि' । इति श्रुतौ-श्रवणद्वादश्यां पक्षद्वादशी स्वाध्यायदिनानि ()। अधिका चेत् सा तय दश्यनध्यायः । उत्तरा तिथिः-चतुर्दशी दिवाऽमावास्या चेत् त्रयोदश्यनध्यायः । शुचा तपस्ये च या द्वितीया विधुक्षये । चातुर्मास्यद्वितीयास्युः प्रवदन्ति महर्षयः । नभस्यद्वादशी शुझानध्यायाश्चिनियुक् यदा । । शक्रध्वजस्यचोत्तानाऽबरोहणदिने शुमे' ॥ इति मत्स्यपुराणे – ‘आश्वयुक् शुकृनवमी कार्तिकी द्वादशी तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पुष्यस्यैकादशी सिता । अषाढस्यापि दशमी भाधमासस्य पञ्चमी । श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पाञ्चदशी सिता । मन्वन्तरादयचैते मुनिभिः परिकीर्तिताः । कार्तिके शुक्रनवमी द्वितीया माधवे सिदा । माघमासे पैौर्णमासी नभस्ये च त्रयोदशी । एते युगादयः प्रोक्ता युगादिक्रमशो बुधैः ।