पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गशीर्षे च माघे च मासे प्रेोठे च फाल्गुने । इति तिस्रोऽष्टकास्तासु श्राद्धं कुर्वीत पार्वणम् ॥ कृष्णपक्षे तु पूर्वेद्युरन्वष्टक्यस्तथाऽष्टमी । उत्तरन्त्वयनं मेषः (नकः?)कटकं दक्षिणायनम् । विषुवे तु तुलामेषे गोलमध्ये तथाऽपरा ॥ गोलं– वलनम् । पूर्वञ्चोऽवमनघ्यायमहःसङ्क्रमण निशि । दिवा पूर्वोत्तरा रात्रिरिित वेदविदो विदुः । गजव्याघ्रान्तरे.... ... करिराजशान्तरे । तदधं पशुमण्डूकनकुलाहिशुनां पुनः । काकमूषिकमार्जारकुटक्रोष्ट्रपक्षिणाम् । प्रामान्यरासभप्रामक्रोडानामन्तरे दिनम् ।। कटोलूकश्वरासभमहाध्वना(?) । वेणुगीतमृदङ्गानां स्वने नाध्ययनं तथा ।। 'देशेऽशुचावात्मिन च विद्युद्भर्जितसम्भ्रमे । शिष्ट गृहागते चातिवाते वारं ततोऽन्विते । पूति वाते च नीहारे सामबाणार्तिनिस्वने । अन्यपतितानाञ्च सन्निधौ । नाधीयीताव्रतो हुत्वा जलान्तश्शकटन्तिके । अन्यवाटे ग्राममध्ये क्षेत्रे प्रामस्य सीमनि । कृविं कुर्वन् बहिग्रमाद्रात्रावारुह्य पादपम्' ॥ इति बोधायनः-'यद्यनध्ययनमात्रेऽपि स्वाध्यायदिने द्विमुहूर्तादुपरि दृश्येत तन्नि मित्तविषयेऽपि विषयः तमप्यनध्यायदिनं प्राहुरिित मैत्रेयसूत्रे पठयते । |*यध्ययनवर्जितः सन्ध्यायां नाधीयीत' ॥ इति