पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ौनिवासमशिकृत-तात्पर्यचिन्तामभिसहितम् [द्वितीय प्रश्ने डननुः-- 'रात्रौ यामद्वयादर्वाम्यदि पश्येतूयोदशीम् । सा रात्रिः सर्वकर्मनी शङ्कराराधनं विना ? ! वृद्धगाग्र्यः– ‘अत्रयोदशी यदा रात्रौ यामस्तत्र निशामुखे। प्रदोष इति विज्ञेयो ज्ञानार्थी मौनमाचरेत् । ‘भोजनं मैथुनं यानमभ्यङ्ग हरिदर्शनम् । अन्यानि शुभकार्याणि प्रदोषे नैव कारयेत् । । स्कान्दे – *त्रिमुहूर्त प्रदोषस्याद्रवावस्तङ्गते ततः । मिनसन्ध्यस्त्रयोदश्यां न स्मरेचात्मनोऽहितम्' ।। 'अहोऽष्टमांशसंयुक्त रात्र्यधै मौनमाचरेत् । त्रयोदशी कलामात्रा दृष्टा यदि निशामुखे' ।।

  • न प्रदोषे हरिं पश्येत् त्रयोदश्यामतक्रिया ।

यदि पश्येत्प्रमादेन द्वादशाब्दं न रक्षति ' । इति इदं क्चनं पाशुपतादिमतान्तरनिष्टविषयम् । स्मृत्यन्तरे – 'अर्चकान् परिचारांश्च वैष्णवान् ज्ञानिनो यतीन् । दासीदासादिकांचैव प्रदोषो नैव बाधते ! ॥ इति बासाधिकारे – ‘प्रदोषेोक्तषु दोषेषु पापं नैवेति शासनम् । असिते च सिते पक्ष प्रदोषो यदि सम्भवेत् । श्रौतवद्देवमभ्यच् चन्दनादीनि कारयेत् । आयुश्रीपुष्टिकामी च शत्रुसंहारमयिवान्। पुत्रक्षेत्रादिकामी च उदयास्तमयं चरेत् । खीभिश्च पुरुषर्वापि भक्तियुतैस्मुखार्थिभिः । यथाविधि च निर्वत्र्याः खानदानादिकाः क्रियाः । कालोऽस्ति दाने कालोऽस्ति यज्ञे कालोऽति सजये । ।